अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 42
सूक्त - आत्मा
देवता - सोम
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
आ॒शास॑मानासौमन॒सं प्र॒जां सौभा॑ग्यं र॒यिम्। पत्यु॒रनु॑व्रता भू॒त्वा संन॑ह्यस्वा॒मृता॑य॒ कम् ॥
स्वर सहित पद पाठआ॒ऽशासा॑ना । सौ॒म॒न॒सम् । प्र॒ऽजाम् । सौभा॑ग्यम् । र॒यिम् । पत्यु॑: । अनु॑ऽव्रता । भू॒त्वा । सम् । न॒ह्य॒स्व॒ । अ॒मृता॑य । कम् ॥१.४२॥
स्वर रहित मन्त्र
आशासमानासौमनसं प्रजां सौभाग्यं रयिम्। पत्युरनुव्रता भूत्वा संनह्यस्वामृताय कम् ॥
स्वर रहित पद पाठआऽशासाना । सौमनसम् । प्रऽजाम् । सौभाग्यम् । रयिम् । पत्यु: । अनुऽव्रता । भूत्वा । सम् । नह्यस्व । अमृताय । कम् ॥१.४२॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 42
विषय - सौमनस्य, प्रजा, सौभाग्य, रयि
पदार्थ -
१. (सौमनसम्) = उत्तम स्वान्त [मन का], (प्रजा सौभाग्यं रयिम्) = सन्तान, सौभाग्य व सम्पत् को (आशासाना) = चाहती हुई, हे पुत्रवधु! तू (पत्यु: अनुवता भूत्वा) = पति के अनुकूल व्रतोंवाली होकर (कम्) = सुखपूर्वक (अमृताय) = अमृतत्व के लिए, शतवर्षपर्यन्त जीवन के लिए (सं नास्व) = संनद्ध हो जा।
भावार्थ -
पत्नी 'सौमनस, सन्तति, सौभाग्य व सम्पत्' की कामना करती हुई पति के अनुकूल व्रतोंवाली होकर पूरे सौ वर्ष के दीर्घजीवन के लिए कामना करे।
इस भाष्य को एडिट करें