अथर्ववेद - काण्ड 20/ सूक्त 127/ मन्त्र 13
सूक्त -
देवता - प्रजापतिरिन्द्रो वा
छन्दः - अनुष्टुप्
सूक्तम् - कुन्ताप सूक्त
नेमा इ॑न्द्र॒ गावो॑ रिष॒न्मो आ॒सां गोप॑ रीरिषत्। मासा॑म॒मित्र॒युर्ज॑न॒ इन्द्र॒ मा स्ते॒न ई॑शत ॥
स्वर सहित पद पाठन । इमा: । इ॑न्द्र॒ । गाव॑: । रिष॒न् । मो इति॑ । आ॒साम् । गोप॑ । रीरिषत् ॥ मा । आसा॑म् । अमि॒त्र॒यु: । जन॒: । इन्द्र॒ । मा । स्ते॒न: । ईश॑त ॥१२७.१३॥
स्वर रहित मन्त्र
नेमा इन्द्र गावो रिषन्मो आसां गोप रीरिषत्। मासाममित्रयुर्जन इन्द्र मा स्तेन ईशत ॥
स्वर रहित पद पाठन । इमा: । इन्द्र । गाव: । रिषन् । मो इति । आसाम् । गोप । रीरिषत् ॥ मा । आसाम् । अमित्रयु: । जन: । इन्द्र । मा । स्तेन: । ईशत ॥१२७.१३॥
अथर्ववेद - काण्ड » 20; सूक्त » 127; मन्त्र » 13
विषय - न अमित्रयु जन, न स्तेन
पदार्थ -
१. हे (इन्द्र) = परमैश्वर्यशालिन् प्रभो! (इमाः गाव:) = ये हमारे घरों की गौएँ (न रिषन्) = हिंसित न हों और (मा उ) = मत ही निश्चय से (आसाम्) = इन गौओं का (गोप:) = ग्वाला [रक्षक] (रीरिषत्) = हिंसित हो। २. हे (इन्द्र) = शत्रुविद्रावक प्रभो! (अमित्रयुः जनः) = शत्रुरूप से वर्तनेवाला- इनके साथ स्नेह न करनेवाला मनुष्य (आसाम्) = इनका (मा ईशत) = शासक मत हो जाए। इसीप्रकार (स्तेन:) = चोर (मा) [ईशत] = मत शासक हो।
भावार्थ - हमारे घरों व राष्ट्र में न गौएँ हिंसित हों-न गोप। शत्रुभूत मनुष्य व चोर इनका ईश न जो जाए।
इस भाष्य को एडिट करें