अथर्ववेद - काण्ड 5/ सूक्त 19/ मन्त्र 13
सूक्त - मयोभूः
देवता - ब्रह्मगवी
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
अश्रू॑णि॒ कृप॑माणस्य॒ यानि॑ जी॒तस्य॑ वावृ॒तुः। तं वै ब्र॑ह्मज्य ते दे॒वा अ॒पां भा॒गम॑धारयन् ॥
स्वर सहित पद पाठअश्रू॑णि । कृप॑माणस्य । यानि॑ । जी॒तस्य॑ । व॒वृ॒तु: । तम् । वै । ब्र॒ह्म॒ऽज्य॒ । ते॒ । दे॒वा: । अ॒पाम् । भा॒गम् । अ॒धा॒र॒य॒न् ॥१९.१३॥
स्वर रहित मन्त्र
अश्रूणि कृपमाणस्य यानि जीतस्य वावृतुः। तं वै ब्रह्मज्य ते देवा अपां भागमधारयन् ॥
स्वर रहित पद पाठअश्रूणि । कृपमाणस्य । यानि । जीतस्य । ववृतु: । तम् । वै । ब्रह्मऽज्य । ते । देवा: । अपाम् । भागम् । अधारयन् ॥१९.१३॥
अथर्ववेद - काण्ड » 5; सूक्त » 19; मन्त्र » 13
विषय - 'कृपमाणा जीता' प्रजा के अश्रु
पदार्थ -
१. (कृपमाणस्य) = [कृप दौर्बल्ये] दुर्बलीक्रियमाण-भूखा रखकर पीड़ित किये जाते हुए (जीतस्य) = पराभूत व्यक्ति के (यानि अश्रुणि) = जो आँसू (वावृतुः) = प्रवृत्त होते हैं, हे (ब्रह्मज्य) = राष्ट्र में ज्ञान को क्षीण करनेवाले राजन्! (देवा:) = देवों ने (तम् अपां भागम्) = उस जल के भाग को [अश्रुजलों को] (वै) = निश्चय से (ते अधारयन्) = तेरे लिए धारण किया है, तेरे लिए सुरक्षित रक्खा है।
भावार्थ -
राष्ट्र में ज्ञानक्षय के द्वारा प्रजापीड़क राजा को उन पीड़ित, पराभूत प्रजाओं के अवजलों को स्वयं पीना पड़ता है। वह सब अत्याचार अन्ततः राजा को स्वयं सहन करना पड़ता है।
इस भाष्य को एडिट करें