अथर्ववेद - काण्ड 5/ सूक्त 19/ मन्त्र 2
सूक्त - मयोभूः
देवता - ब्रह्मगवी
छन्दः - विराट्पुरस्ताद्बृहती
सूक्तम् - ब्रह्मगवी सूक्त
ये बृ॒हत्सा॑मानमाङ्गिर॒समार्प॑यन्ब्राह्म॒णं जनाः॑। पेत्व॒स्तेषा॑मुभ॒याद॒मवि॑स्तो॒कान्या॑वयत् ॥
स्वर सहित पद पाठये । बृ॒हत्ऽसा॑मानम् । अ॒ङ्गि॒र॒सम् । आर्प॑यन् । ब्रा॒ह्म॒णम् । जना॑: । पेत्व॑: । तेषा॑म् । उ॒भ॒याद॑म् । अवि॑: । तो॒कानि॑ । आ॒व॒य॒त् ॥१९.२॥
स्वर रहित मन्त्र
ये बृहत्सामानमाङ्गिरसमार्पयन्ब्राह्मणं जनाः। पेत्वस्तेषामुभयादमविस्तोकान्यावयत् ॥
स्वर रहित पद पाठये । बृहत्ऽसामानम् । अङ्गिरसम् । आर्पयन् । ब्राह्मणम् । जना: । पेत्व: । तेषाम् । उभयादम् । अवि: । तोकानि । आवयत् ॥१९.२॥
अथर्ववेद - काण्ड » 5; सूक्त » 19; मन्त्र » 2
विषय - 'बृहत्सामा आङ्गिरस ब्राह्मण' के निरादर का परिणाम ये
पदार्थ -
१. (ये जना:) = जो लोग (बृहत् सामानम्) = महान् प्रभु के उपासक (आङ्गिरसम्) = अंगारों के समान ज्ञानदीस (ब्राह्मणम्) = ब्रह्मज्ञानी पुरुष को (आर्पयन्) = [ऋ हिंसायम्] हिंसित करते हैं, (तेषां तोकानि) = उनके सन्तानों को (पेत्वः) = सबका पालक (अविः) = रक्षक प्रभु (उभयादम् आवयत्) = अपने दोनों जबड़ों के बीच में चबा डालता है [वी खादने]। २. धुलोक व पृथिवीलोक ही प्रभु के जबड़े हैं। ज्ञानी का हिंसन करनेवाले राजा लोग धुलोक व पृथिवीलोक के कष्टों में पिस जाते
भावार्थ -
राजा को प्रभु-भक्त व ज्ञान-दीस ब्राह्मणों का आदर करना चाहिए। उन्हें हिसित करनेवाला राजा आधिदैविक आपत्तियों का शिकार हो जाता है।
इस भाष्य को एडिट करें