अथर्ववेद - काण्ड 5/ सूक्त 19/ मन्त्र 3
सूक्त - मयोभूः
देवता - ब्रह्मगवी
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
ये ब्रा॑ह्म॒णं प्र॒त्यष्ठी॑व॒न्ये वा॑स्मिञ्छु॒ल्कमी॑षि॒रे। अ॒स्नस्ते॒ मध्ये॑ कु॒ल्यायाः॒ केशा॒न्खाद॑न्त आसते ॥
स्वर सहित पद पाठये । ब्रा॒ह्म॒णम् । प्र॒ति॒ऽअष्ठी॑वन् । ये । वा॒ । अ॒स्मि॒न् । शु॒ल्कम् । ई॒षि॒रे । अ॒स्न: । ते । मध्ये॑ । कु॒ल्याया॑: । केशा॑न् ।खाद॑न्त: । आ॒स॒ते॒ ॥१९.३॥
स्वर रहित मन्त्र
ये ब्राह्मणं प्रत्यष्ठीवन्ये वास्मिञ्छुल्कमीषिरे। अस्नस्ते मध्ये कुल्यायाः केशान्खादन्त आसते ॥
स्वर रहित पद पाठये । ब्राह्मणम् । प्रतिऽअष्ठीवन् । ये । वा । अस्मिन् । शुल्कम् । ईषिरे । अस्न: । ते । मध्ये । कुल्याया: । केशान् ।खादन्त: । आसते ॥१९.३॥
अथर्ववेद - काण्ड » 5; सूक्त » 19; मन्त्र » 3
विषय - ब्राह्मणों के निरादर से युद्धों में विनाश
पदार्थ -
१. (ये) = जो राजा लोग राज्यशक्ति के गर्व में (ब्राह्मणं प्रत्यष्ठीवन्) = ब्राह्मण के प्रति थूकते हैं, अर्थात् उसका निरादर करते हैं, (ये वा) = अथवा जो (अस्मिन्) = इसपर (शुल्कम्) = कर को (ईषिरे) = [ईष glean, collect] उगाहते हैं, (ते) = वे (अस्न:) = रुधिर की (कुल्यायाः मध्ये) = नदी के बीच में 'कुल्याऽल्पा कृत्रिमा सरित्'-अपने-अपने राष्ट्र की रक्षा के लिए बनाई हुई कृत्रिम छोटी-छोटी नदियों के बीच में (केशान् खादन्त:) = एक-दूसरे के बालों को खाते हुए-एक-दूसरे को नोचते हुए (आसते) = स्थित होते हैं।
भावार्थ -
ज्ञानियों का निरादर करनेवाले राजा परस्पर युद्धों में फंस जाते हैं और एक-दूसरे का नाश करने में लगे रहते हैं।
इस भाष्य को एडिट करें