अथर्ववेद - काण्ड 5/ सूक्त 19/ मन्त्र 14
सूक्त - मयोभूः
देवता - ब्रह्मगवी
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
येन॑ मृ॒तं स्न॒पय॑न्ति॒ श्मश्रू॑णि॒ येनो॒न्दते॑। तं वै ब्र॑ह्मज्य ते दे॒वा अ॒पां भा॒गम॑धारयन् ॥
स्वर सहित पद पाठयेन॑ । मृ॒तम् । स्न॒पय॑न्ति । श्मश्रू॑णि । येन॑ । उ॒न्दते॑ । तम् । वै । ब्र॒ह्म॒ऽज्य॒ । ते॒ । दे॒वा: । अ॒पाम् । भा॒गम् । अ॒धा॒र॒य॒न् ॥१९.१४॥
स्वर रहित मन्त्र
येन मृतं स्नपयन्ति श्मश्रूणि येनोन्दते। तं वै ब्रह्मज्य ते देवा अपां भागमधारयन् ॥
स्वर रहित पद पाठयेन । मृतम् । स्नपयन्ति । श्मश्रूणि । येन । उन्दते । तम् । वै । ब्रह्मऽज्य । ते । देवा: । अपाम् । भागम् । अधारयन् ॥१९.१४॥
अथर्ववेद - काण्ड » 5; सूक्त » 19; मन्त्र » 14
विषय - अत्याचारी राजा को मृत्यु-दण्ड
पदार्थ -
१. (येन) = जिस जल से (मृतं स्त्रपयन्ति) = मृतपुरुष को स्नान कराते हैं, (येन) = जिस जल से (श्मभूणि) = मुखस्थ बालों को (उन्दते) = गीला करते हैं, हे (ब्रह्मज्य) = ज्ञानक्षय के द्वारा प्रजापीड़क राजन्! (देवा:) = देवों ने (तम्) = उस (अपां भागम्) = जलों के भाग को (ते अधारयन्) = तेरे लिए धारित किया है।
भावार्थ -
ब्राज्य राजा को मृत्युदण्ड देकर मलिन जल से उसके स्नान कराये जाने का दृश्य लोग देखें, ताकि वह सबके लिए प्रत्यादर्श बने ।
इस भाष्य को एडिट करें