अथर्ववेद - काण्ड 5/ सूक्त 19/ मन्त्र 8
सूक्त - मयोभूः
देवता - ब्रह्मगवी
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
तद्वै रा॒ष्ट्रमा स्र॑वति॒ नावं॑ भि॒न्नामि॑वोद॒कम्। ब्र॒ह्माणं॒ यत्र॒ हिंस॑न्ति॒ तद्रा॒ष्ट्रं ह॑न्ति दु॒च्छुना॑ ॥
स्वर सहित पद पाठतत् । वै । रा॒ष्ट्रम् । आ । स्र॒व॒ति॒ । नाव॑म् । भि॒न्नाम्ऽइ॑व । उ॒द॒कम् । ब्र॒ह्माण॑म् । यत्र॑ । हिस॑न्ति । तत् । रा॒ष्ट्रम्। ह॒न्ति॒ । दु॒च्छुना॑ ॥१९.८॥
स्वर रहित मन्त्र
तद्वै राष्ट्रमा स्रवति नावं भिन्नामिवोदकम्। ब्रह्माणं यत्र हिंसन्ति तद्राष्ट्रं हन्ति दुच्छुना ॥
स्वर रहित पद पाठतत् । वै । राष्ट्रम् । आ । स्रवति । नावम् । भिन्नाम्ऽइव । उदकम् । ब्रह्माणम् । यत्र । हिसन्ति । तत् । राष्ट्रम्। हन्ति । दुच्छुना ॥१९.८॥
अथर्ववेद - काण्ड » 5; सूक्त » 19; मन्त्र » 8
विषय - दुच्छुना
पदार्थ -
१. (यत्र) = जिस राष्ट्र में (ब्रह्माणं हिंसन्ति) = ज्ञानी ब्राह्मण को हिंसित करते हैं, (तत् राष्ट्रम्) = उस राष्ट्र को (दुच्छुना) = दुष्ट विपत्ति [आधि-व्याधि] हन्ति नष्ट कर डालती है। २. (वै) = निश्चय से (तत् राष्ट्रम्) = वह राष्ट्र (आस्त्रवति) = शत्रुओं के प्रवेश के द्वारा आस्तुत हो जाता है-खाली होकर नष्ट हो जाता है, (इव) = जैसेकि (भिन्नं नावम्) = फूटी नाव को (उदकम्) = पानी अन्दर प्रविष्ट होकर नष्ट कर देता है।
भावार्थ -
ज्ञानी ब्राह्मण का हिंसन होने पर राष्ट्र पर दुष्ट विपत्तियों आपड़ती हैं। इस राष्ट्र में शत्रुओं का प्रवेश होकर दारिद्रय घर कर लेता है।
इस भाष्य को एडिट करें