अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 17
सूक्त - अथर्वा
देवता - मधु, अश्विनौ
छन्दः - उपरिष्टाद्विराड्बृहती
सूक्तम् - मधु विद्या सूक्त
यथा॒ मक्षा॑ इ॒दं मधु॑ न्य॒ञ्जन्ति॒ मधा॒वधि॑। ए॒वा मे॑ अश्विना॒ वर्च॒स्तेजो॒ बल॒मोज॑श्च ध्रियताम् ॥
स्वर सहित पद पाठयथा॑ । मक्षा॑: । इ॒दम् । मधु॑ । नि॒ऽअ॒ञ्जन्ति॑ । मधौ॑ । अधि॑ । ए॒व । मे॒ । अ॒श्वि॒ना॒ । वर्च॑: । तेज॑: । बल॑म् । ओज॑: । च॒ । ध्रि॒य॒ता॒म् ॥१.१७॥
स्वर रहित मन्त्र
यथा मक्षा इदं मधु न्यञ्जन्ति मधावधि। एवा मे अश्विना वर्चस्तेजो बलमोजश्च ध्रियताम् ॥
स्वर रहित पद पाठयथा । मक्षा: । इदम् । मधु । निऽअञ्जन्ति । मधौ । अधि । एव । मे । अश्विना । वर्च: । तेज: । बलम् । ओज: । च । ध्रियताम् ॥१.१७॥
अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 17
विषय - मधुकृतः, मक्षाः
पदार्थ -
१. (यथा) = जिस प्रकार (मधौ) = मधुमास या वसन्तकाल में (मधुकृत:) = भ्रमर (मधु) = मधुरस को (अधिसभरन्ति) = आधिक्येन संग्रहीत करते हैं, (एव) = इसी प्रकार हे (अश्विना) = प्राणापानो! मे (आत्मनि वर्चः धियताम्) = मेरी आत्मा में वर्चस् का धारण किया जाए। २. (यथा) = जिस प्रकार (मक्षा:) = मधुमक्खियाँ (मधौ) = मधुमास या वसन्तकाल में (इदं मधु) = इस मधुरस को (अधिन्यजन्ति) = [अञ्ज गती] आधिक्येन प्राप्त करती है, (एव) = इसी प्रकार (अश्विना) = हे प्राणापानो! (मे आत्मनि) = मेरी आत्मा में (वर्च: तेज: बलम् ओज: च) = ब्रह्मवर्चस, तेज, बल और ओज (ध्रियताम्) = धारण किये जाएँ।
भावार्थ -
जैसे भ्रमर और मधुमक्षिकाएँ थोड़ा-थोड़ा करके मधु का सञ्चय करती हैं, इसी प्रकार हम प्राणसाधना करते हुए 'वर्चस, तेज, ओज व बल' को धारण करनेवाले हों।
इस भाष्य को एडिट करें