Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 24
    सूक्त - अथर्वा देवता - मधु, अश्विनौ छन्दः - त्र्यवसाना षट्पदाष्टिः सूक्तम् - मधु विद्या सूक्त

    यद्वी॒ध्रे स्त॒नय॑ति प्र॒जाप॑तिरे॒व तत्प्र॒जाभ्यः॑ प्रा॒दुर्भ॑वति। तस्मा॑त्प्राचीनोपवी॒तस्ति॑ष्ठे॒ प्रजा॑प॒तेऽनु॑ मा बुध्य॒स्वेति॑। अन्वे॑नं प्र॒जा अनु॑ प्र॒जाप॑तिर्बुध्यते॒ य ए॒वं वेद॑ ॥

    स्वर सहित पद पाठ

    यत् । वी॒ध्रे । स्त॒नय॑ति । प्र॒जाऽप॑ति: । ए॒व । तत् । प्र॒ऽजाभ्य॑: । प्रा॒दु: । भ॒व॒ति॒ । तस्मा॑त् । प्रा॒ची॒न॒ऽउ॒प॒वी॒त: । ति॒ष्ठे॒ । प्रजा॑ऽपते । अनु॑ । मा॒ । बु॒ध्य॒स्य॒ । इति॑ । अनु॑ । ए॒न॒म् । प्र॒ऽजा: । अनु॑ । प्र॒जाऽप॑ति: । बु॒ध्य॒ते॒ । य: । ए॒वम् । वेद॑ ॥१.२४॥


    स्वर रहित मन्त्र

    यद्वीध्रे स्तनयति प्रजापतिरेव तत्प्रजाभ्यः प्रादुर्भवति। तस्मात्प्राचीनोपवीतस्तिष्ठे प्रजापतेऽनु मा बुध्यस्वेति। अन्वेनं प्रजा अनु प्रजापतिर्बुध्यते य एवं वेद ॥

    स्वर रहित पद पाठ

    यत् । वीध्रे । स्तनयति । प्रजाऽपति: । एव । तत् । प्रऽजाभ्य: । प्रादु: । भवति । तस्मात् । प्राचीनऽउपवीत: । तिष्ठे । प्रजाऽपते । अनु । मा । बुध्यस्य । इति । अनु । एनम् । प्रऽजा: । अनु । प्रजाऽपति: । बुध्यते । य: । एवम् । वेद ॥१.२४॥

    अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 24

    पदार्थ -

    १.(यत्) = जब (वीध्रे) = [वि इन्ध] विगत दीप्तिवाले अन्तरिक्ष में (स्तनयति) = गर्जना होती है तब (तत् प्रजापतिः एव) = वह प्रजापालक प्रभु ही (प्रजाभ्यः प्रादुभर्वति) = प्रजाओं के लिए प्रादुर्भूत हो जाता है-मेघगर्जना में प्रभु की महिमा ही प्रकट होती है। (तस्मात्) = उसी कारण से (प्राचीनोपवीत:) = [प्राचीन, उप वि-कान्ति] इस सनातन प्रभु के प्रति प्रीतिवाला [कामनावाला] मैं स्थित होता हूँ। २. (प्रजापते) = हे प्रजापालक प्रभो! (मा अनु बुध्यस्व) = मुझपर अनुग्रह कीजिए, (इति) = यही मेरी आराधना है। (यः एवं वेद) = जो इसप्रकार मेघगर्जना आदि में प्रभु की महिमा का अनुभव करता है, (एनम्) = इसे (प्रजाः अनु) = अनुकूलतावाली प्रजाएँ प्राप्त होती हैं तथा इसपर (प्रजापति: अनुबुध्यते) = प्रजापति प्रभु अनुग्नहवाले होते हैं।

    भावार्थ -

    हम मेघगर्जना आदि प्रकृतिक घटनाओं में प्रभु की महिमा का अनुभव करते हुए प्रभु के प्रति प्रीतिवाले हों। ऐसा होने पर हमें अनुकूल प्रजाएँ प्राप्त होंगी और प्रभु का अनुग्रह प्राप्त होगा।

    इस भाष्य को एडिट करें
    Top