Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 22
    सूक्त - अथर्वा देवता - मधु, अश्विनौ छन्दः - त्रिपदा ब्राह्मी पुरउष्णिक् सूक्तम् - मधु विद्या सूक्त

    यो वै कशा॑याः स॒प्त मधू॑नि॒ वेद॒ मधु॑मान्भवति। ब्रा॑ह्म॒णश्च॒ राजा॑ च धे॒नुश्चा॑न॒ड्वांश्च॑ व्री॒हिश्च॒ यव॑श्च॒ मधु॑ सप्त॒मम् ॥

    स्वर सहित पद पाठ

    य: । वै । कशा॑या: । स॒प्त । मधू॑नि । वेद॑ । मधु॑ऽमान् । भ॒व॒ति॒ । ब्रा॒ह्म॒ण: । च॒ । राजा॑ । च॒ । धे॒नु: । च॒ । अ॒न॒ड्वान् । च॒ । व्री॒हि: । च॒ । यव॑: । च॒ । मधु॑ । स॒प्त॒मम् ॥१.२२।


    स्वर रहित मन्त्र

    यो वै कशायाः सप्त मधूनि वेद मधुमान्भवति। ब्राह्मणश्च राजा च धेनुश्चानड्वांश्च व्रीहिश्च यवश्च मधु सप्तमम् ॥

    स्वर रहित पद पाठ

    य: । वै । कशाया: । सप्त । मधूनि । वेद । मधुऽमान् । भवति । ब्राह्मण: । च । राजा । च । धेनु: । च । अनड्वान् । च । व्रीहि: । च । यव: । च । मधु । सप्तमम् ॥१.२२।

    अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 22

    पदार्थ -

    १.(यः) = जो (वै) = निश्चय से (कशाया:) = वेदवाणी के-वेद में प्रतिपादित (सप्त) = सात (मधुनि) = मधुओं को (वेद) = जानता है, वह (मधुमान् भवति) = प्रशस्त मधुवाला-अत्यन्त मधुर जीवनवाला होता है। २. वेदवाणी के सात मधु ये हैं (ब्राह्मण: च राजा च) = ब्राह्मण और राजा, अर्थात् ब्रह्म और क्षत्र। मनुष्य को ब्रह्म और क्षत्र दोनों का जीवन में समन्वय करके श्रीसम्पन्न बनना है-'इदं में ब्रह्म च क्षत्रं चोभे श्रियमश्नुताम्'। (धेनुः च अनड्वान् च) = गौ और बैल। गौ इसे अमृतमय दूध देकर अमृत जीवनवाला बनाती है तो बैल इसके अन्नादि की उत्पत्ति का साधन बनता है। (ब्रीहिः च यवः च) = चावल और जौ। चावल इसके शरीरस्थ रोगों को दूर करते हैं और जो इसे प्राणशक्ति-सम्पन्न बनाते हैं-('यवे ह प्राण आहितः, अपानो वीहिराहितः') = इन छह के बाद (सप्तमम्) = सातवाँ (मधु) = शहद है। यह स्थूलता और कृशता को दूर करता हुआ वास्तव में ही जीवन को मधुर बनाता है।

    भावार्थ -

    वेदवाणी में प्रतिपादित सात मधुओं का ज्ञान प्राप्त करके उन्हें अपनाकर हम जीवन को मधुमान् बनाएँ।

    इस भाष्य को एडिट करें
    Top