Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 10/ मन्त्र 24
    सूक्त - ब्रह्मा देवता - गौः, विराट्, अध्यात्मम् छन्दः - चतुष्पदापुरस्कृतिभुरिगतिजगती सूक्तम् - आत्मा सूक्त

    वि॒राड्वाग्वि॒राट्पृ॑थि॒वी वि॒राड॒न्तरि॑क्षं वि॒राट्प्र॒जाप॑तिः। वि॒राण्मृ॒त्युः सा॒ध्याना॑मधिरा॒जो ब॑भूव॒ तस्य॑ भू॒तं भव्यं॒ वशे॒ स मे॑ भू॒तं भव्यं॒ वशे॑ कृणोतु ॥

    स्वर सहित पद पाठ

    वि॒ऽराट् । वाक् । वि॒ऽराट् । पृ॒थि॒वी । वि॒ऽराट् । अ॒न्तरि॑क्षम् । वि॒ऽराट् । प्र॒जाऽप॑ति: । वि॒ऽराट् । मृ॒त्यु: । सा॒ध्याना॑म् । अ॒धि॒ऽरा॒ज: । ब॒भू॒व॒ । तस्य॑ । भू॒तम् । भव्य॑म् । वशे॑ । स: । मे॒ । भू॒तम् । भव्य॑म् । वशे॑ । कृ॒णो॒तु॒॥१५.२४॥


    स्वर रहित मन्त्र

    विराड्वाग्विराट्पृथिवी विराडन्तरिक्षं विराट्प्रजापतिः। विराण्मृत्युः साध्यानामधिराजो बभूव तस्य भूतं भव्यं वशे स मे भूतं भव्यं वशे कृणोतु ॥

    स्वर रहित पद पाठ

    विऽराट् । वाक् । विऽराट् । पृथिवी । विऽराट् । अन्तरिक्षम् । विऽराट् । प्रजाऽपति: । विऽराट् । मृत्यु: । साध्यानाम् । अधिऽराज: । बभूव । तस्य । भूतम् । भव्यम् । वशे । स: । मे । भूतम् । भव्यम् । वशे । कृणोतु॥१५.२४॥

    अथर्ववेद - काण्ड » 9; सूक्त » 10; मन्त्र » 24

    पदार्थ -

    १. वह (विराट्) = विशिष्ट दीसिवाला प्रभु ही (वाक्) = वाणी है। वही सृष्टि के आरम्भ में इस वेदज्ञान को देता है। (विराट् पृथिवी) = वे विराट् प्रभु ही पृथिवी हैं-सर्वाधार हैं अथवा सर्वत्र प्रथन-[विस्तार]-वाले हैं। (विराट अन्तरिक्षम) = वे प्रभु ही अन्तरिक्ष हैं-सबके अन्दर निवास करनेवाले हैं [अन्तः क्षि निवासे] विराट्-ये विराट् प्रभु ही प्रजापतिः-सब प्रजाओं का पालन करनेवाले हैं। २. (विराट् मुत्यु:) = ये विराट् प्रभु ही आचार्य [आचार्यों मृत्यु:] हैं, अथवा सबका अन्त करनेवाले हैं। ये विराट् प्रभु (साध्यानाम्) = पर-कार्यसाधक पुरुषों के (अधिराजः बभूव) = अधिराज हैं-सर्वाधिक पर कार्यसाधक है। यह (भूतं भव्यम्) = भूत व भविष्यत् सब (तस्य वशे) = उस विराट् प्रभु के ही वश में हैं। (सः) = वे प्रभु इस (भूतं भव्यम्) = भूत और भव्य को (मे वशे कृणोतु) = मेरे वश में करें।

    भावार्थ -

    विराट् प्रभु की उपासना करता हुआ मैं भौ विराट् बनूं। भूत और भव्य को वश में करनेवाला होऊँ। मेरा भूत भी सुन्दर हो और भविष्य भी सुन्दर बने।

    इस भाष्य को एडिट करें
    Top