अथर्ववेद - काण्ड 9/ सूक्त 10/ मन्त्र 28
सूक्त - ब्रह्मा
देवता - गौः, विराट्, अध्यात्मम्
छन्दः - त्रिष्टुप्
सूक्तम् - आत्मा सूक्त
इन्द्रं॑ मि॒त्रं वरु॑णम॒ग्निमा॑हु॒रथो॑ दि॒व्यः स सु॑प॒र्णो ग॒रुत्मा॑न्। ए॒कं सद्विप्रा॑ बहु॒धा व॑दन्त्य॒ग्निं य॒मं मा॑तरिश्वानमाहुः ॥
स्वर सहित पद पाठइन्द्र॑म् । मि॒त्रम् । वरु॑णम् । अ॒ग्निम् । आ॒हु॒: । अथो॒ इति॑ । दि॒व्य: । स: । सु॒ऽप॒र्ण: । ग॒रुत्मा॑न् । एक॑म् । सत् । विप्रा॑: । ब॒हु॒ऽधा । व॒द॒न्ति॒ । अ॒ग्निम् । य॒मम् । मा॒त॒रिश्वा॑नम् । आ॒हु॒: ॥१५.२८॥
स्वर रहित मन्त्र
इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान्। एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः ॥
स्वर रहित पद पाठइन्द्रम् । मित्रम् । वरुणम् । अग्निम् । आहु: । अथो इति । दिव्य: । स: । सुऽपर्ण: । गरुत्मान् । एकम् । सत् । विप्रा: । बहुऽधा । वदन्ति । अग्निम् । यमम् । मातरिश्वानम् । आहु: ॥१५.२८॥
अथर्ववेद - काण्ड » 9; सूक्त » 10; मन्त्र » 28
विषय - 'इन्द्र-मातरिश्वा' प्रभु
पदार्थ -
१. (विप्राः) = अपने को विशेषरूप से ज्ञान से परिपूर्ण करनेवाले [वि+प्रा] लोग (एकं सत्) = उस अद्वितीय [पूर्ण स्वतन्त्र] सत्ता को ही (बहुधा वदन्ति) = भिन्न-भिन्न नामों से कहते हैं। (इन्द्रम) = उस सत्ता को ही 'परमैश्वर्यशाली', (मित्रम्) = सबके प्रति स्नेहमय, (वरुणम्) = श्रेष्ठ, (अग्रिम्) = सबसे अग्न स्थान में स्थित (आहु:) = कहते हैं। (अथ उ) = और निश्चय से (स:) = वे प्रभु ही (दिव्य:) = सब ज्योतिर्मय पदार्थों में दीस होनेवाले हैं, (सुपर्ण:) = पालनादि उत्तम कर्म करनेवाले हैं, (गरुत्मान्) = ब्रह्माण्ड-शकट का महान् भार उठानेवाले हैं। २. उस अद्वितीय सत्ता को ही (अग्रिम्) = आगे ले-चलनेवाला, (यमम्) = सर्वनियन्ता, (मातरिश्वा) = अन्तरिक्ष में सर्वत्र व्याप्त [मातरि अन्तरिक्षे श्वयति] (आहुः) कहते हैं।
भावार्थ -
'इन्द्र' आदि नामों से प्रभु का स्तवन करते हुए हम भी वैसा ही बनने का प्रयत्न करें।
इस भाष्य को एडिट करें