Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 1/ मन्त्र 7
    ऋषिः - परमेष्ठी प्रजापतिर्ऋषिः देवता - यज्ञो देवता छन्दः - प्राजापत्य जगती, स्वरः - निषादः
    3

    प्रत्यु॑ष्ट॒ꣳरक्षः॒ प्रत्यु॑ष्टा॒ऽअरा॑तयो॒ निष्ट॑प्त॒ꣳरक्षो॒ निष्ट॑प्ता॒ऽअरा॑तयः। उ॒र्वन्तरि॑क्ष॒मन्वे॑मि॥७॥

    स्वर सहित पद पाठ

    प्रत्यु॑ष्ट॒मिति॒ प्रति॑ऽउष्टम्। रक्षः॑। प्रत्यु॑ष्टा॒ इति॒ प्रति॑ऽउष्टाः। अरा॑तयः। निष्ट॑प्तम्। निस्त॑प्त॒मिति॒। निःऽत॑प्तम्। रक्षः॑। निष्ट॑प्ताः। निस्त॑प्ता॒ इति॒ निःऽत॑प्ताः। अरा॑तयः। उ॒रु। अ॒न्तरि॑क्षम्। अनु॑ऽए॒मि॒ ॥७॥


    स्वर रहित मन्त्र

    प्रत्युष्टँ रक्षः प्रत्युष्टा अरातयः । निष्टप्तँ रक्षो निष्टप्ता अरातयः । उर्वन्तरिक्षमन्वेमि ॥


    स्वर रहित पद पाठ

    प्रत्युष्टमिति प्रतिऽउष्टम्। रक्षः। प्रत्युष्टा इति प्रतिऽउष्टाः। अरातयः। निष्टप्तम्। निस्तप्तमिति। निःऽतप्तम्। रक्षः। निष्टप्ताः। निस्तप्ता इति निःऽतप्ताः। अरातयः। उरु। अन्तरिक्षम्। अनुऽएमि॥७॥

    यजुर्वेद - अध्याय » 1; मन्त्र » 7
    Acknowledgment

    भावार्थ -

    ( रक्षः ) विघ्नकारी दुष्ट स्वभाव के पुरुष को ( प्रत्युष्टम् ) भली प्रकार जांच २ करके संतप्त करो । ( अरातयः ) दानशीलता से रहित परद्रव्यापहारी , निर्दयी पुरुषों को ( प्रत्युष्टाः ) ठीक २ विवेचन करके संतापित करना चाहिये । ( रक्षः ) विघ्नकारी दुष्ट पुरुष ( नि:तप्तम्) खूब तप्त हों । और (अरातयः ) शत्रु भी ( निः-तप्ताः ) खूब संतप्त हों और इस प्रकार पृथिवी रूप समस्त यज्ञवेदि को दुष्ट विघ्नकारियों से रहित करके पुनः मैं ( ऊरु ) विस्तृत , महान् (अन्तरिक्षम् ) अन्तरिक्ष प्रदेश को भी ( अनु एमि ) अपने वश करूं और दुष्टों का पीछा कर उनका नाश करूं ॥ शत० १।१।२।२-४ ॥
     

    ऋषि | देवता | छन्द | स्वर -

    रक्षोघ्नं ब्रह्मज्ञो वा देवता । प्राजापत्या जगती । निषादः स्वरः ||

    इस भाष्य को एडिट करें
    Top