Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 1/ मन्त्र 31
    ऋषिः - परमेष्ठी प्रजापतिर्ऋषिः देवता - यज्ञो देवता सर्वस्य छन्दः - जगती अनुष्टुप्, स्वरः - निषादः
    4

    स॒वि॒तुस्त्वा॑ प्रस॒वऽउत्पु॑ना॒म्यच्छि॑द्रेण प॒वित्रेण॒ सूर्य्य॑स्य र॒श्मिभिः॑। स॒वि॒तुर्वः॑ प्र॒स॒वऽउत्पु॑ना॒म्यच्छि॑द्रेण प॒वित्रे॑ण॒ सूर्य्य॑स्य र॒श्मिभिः॑। तेजो॑ऽसि शु॒क्रम॑स्य॒मृत॑मसि॒ धाम॒ नामा॑सि प्रि॒यं दे॒वाना॒मना॑धृष्टं देव॒यज॑नमसि॥३१॥

    स्वर सहित पद पाठ

    स॒वि॒तुः त्वा॒। प्र॒स॒व इति॑ प्रऽस॒वे। उत्। पु॒ना॒मि॒। अच्छि॑द्रेण। प॒वित्रे॑ण। सूर्य्य॑स्य। र॒श्मिभि॒रिति॑ र॒श्मिऽभिः॑। स॒वि॒तुः। वः॒। प्र॒स॒व इति॑ प्रऽस॒वे। उत्। पु॒ना॒मि॒। अच्छि॑द्रेण। प॒वित्रे॑ण। सूर्य्य॑स्य। र॒श्मिभि॒रिति॑ र॒श्मिभिः॑। ते॑जः। अ॒सि॒। शु॒क्रम्। अ॒सि॒। अ॒मृत॑म्। अ॒सि॒। धाम॑। नाम॑। अ॒सि॒। प्रि॒यम्। दे॒वाना॑म्। अना॑धृष्टम्। दे॒व॒यज॑न॒मिति॑ देव॒ऽयजन॑म्। अ॒सि॒ ॥३१॥


    स्वर रहित मन्त्र

    सवितुस्त्वा प्रसवऽउत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः । सवितुर्वः प्रसवऽउत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः । तेजोसि शुक्रमस्यमृतमसि धाम नामासि प्रियन्देवानामनाधृष्टन्देवयजनमसि ॥


    स्वर रहित पद पाठ

    सवितुः त्वा। प्रसव इति प्रऽसवे। उत्। पुनामि। अच्छिद्रेण। पवित्रेण। सूर्य्यस्य। रश्मिभिरिति रश्मिऽभिः। सवितुः। वः। प्रसव इति प्रऽसवे। उत्। पुनामि। अच्छिद्रेण। पवित्रेण। सूर्य्यस्य। रश्मिभिरिति रश्मिभिः। तेजः। असि। शुक्रम्। असि। अमृतम्। असि। धाम। नाम। असि। प्रियम्। देवानाम्। अनाधृष्टम्। देवयजनमिति देवऽयजनम्। असि॥३१॥

    यजुर्वेद - अध्याय » 1; मन्त्र » 31
    Acknowledgment

    भावार्थ -

    आजि अर्थात् युद्ध के उपयोगी शस्त्रों के प्रति कहते हैं। जिस प्रकार निरन्तर गिरनेवाली सूर्य की किरणों से अन्न आदि को शुद्ध किया जाता है उसी प्रकार हे शस्त्रास्त्रबल ! ( सवितुः प्रसवे ) सर्व प्रेरक राजा के शासन में ( अच्छिद्रेण पवित्रेण ) बिना छिद्र के शोधन करने हारे साधन से और सूर्य की रश्मियों से तुझे (उत्पुनामि ) अच्छी प्रकार शुद्ध करता हूं, तुझे चमकाता हूं। अन्य अस्त्रों के प्रति भी ( व: ) तुम सबको भी (सवितुः प्रसवे० इत्यादि) पूर्वोक्त प्रकार से स्वच्छ करता हूं। पुनः उसी बलयुक्त शस्त्र के प्रति हे शस्त्र ! तू ( तेज: असि ) तेज है, ( शुक्रम् असि) तू ,वीर्य है । तू (अमृतम् असि ) अमृत है ।(धाम नाम असि ) तेरा नाम धाम, धारण करने वाला तेज है या राज्य का धारक और शत्रु को दबाने वाला है । तू ( देवानां प्रियम्) देव अर्थात् युद्धविजयी राजाओं का प्रिय और ( अनाधृष्टम् ) कभी धर्षित या पराजित न होने वाला ( देवयजनम् असि ) देवों अर्थात् युद्ध यज्ञ करने वालों का साधन है । शत० १ । ३ । ४ । २४-२८ ॥ १ । ३ । ५ । १-१८ ॥

    ऋषि | देवता | छन्द | स्वर -

    आपः आज्यं च यज्ञो वा देवता (१) जगती । निषादः। (२) अनुष्टुप् ! गान्धारः॥

    इस भाष्य को एडिट करें
    Top