Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 1/ मन्त्र 27
    ऋषिः - परमेष्ठी प्रजापतिर्ऋषिः देवता - यज्ञो देवता छन्दः - ब्राह्मी त्रिष्टुप्, स्वरः - धैवतः
    5

    गा॒य॒त्रेण त्वा॒ छन्द॑सा॒ परि॑गृह्णामि॒ त्रैष्टु॑भेन त्वा॒ छन्द॑सा॒ परि॑गृह्णामि॒ जाग॑तेन त्वा॒ छन्द॑सा॒ परि॑गृह्णामि॒। सु॒क्ष्मा चासि॑ शि॒वा चा॑सि स्यो॒ना चासि॑ सु॒षदा॑ चा॒स्यू॑र्ज॑स्वती॒ चासि॒ पय॑स्वती च॥२७॥

    स्वर सहित पद पाठ

    गा॒य॒त्रेण॑। त्वा॒। छन्द॑सा। परि॑। गृ॒ह्णा॒मि॒। त्रैष्टु॑भेन। त्रैस्तु॑भे॒नेति॒ त्रैस्तु॑भेन। त्वा॒। छन्द॑सा। परि॑। गृ॒ह्णा॒मि॒। जाग॑तेन। त्वा॒। छन्द॑सा। परि॑। गृ॒ह्णा॒मि॒। सु॒क्ष्मा। च॒। असि॑। शि॒वा। च॒। अ॒सि॒। स्यो॒ना। च॒। असि॑। सु॒षदा॑। सु॒सदेति॑ सु॒ऽसदा॑। च॒। अ॒सि॒। ऊर्ज॑स्वती। च॒। असि॑। पय॑स्वती। च॒ ॥२७॥


    स्वर रहित मन्त्र

    गायत्रेण त्वा छन्दसा परिगृह्णामि त्रैष्टुभेन त्वा छन्दसा परिगृह्णामि जगतेन त्वा छन्दसा परि गृह्णामि । सुक्ष्मा चासि शिवा चासि स्योना चासि सुषदा चास्यूर्जस्वती चासि पयस्वती च ॥


    स्वर रहित पद पाठ

    गायत्रेण। त्वा। छन्दसा। परि। गृह्णामि। त्रैष्टुभेन। त्रैस्तुभेनेति त्रैस्तुभेन। त्वा। छन्दसा। परि। गृह्णामि। जागतेन। त्वा। छन्दसा। परि। गृह्णामि। सुक्ष्मा। च। असि। शिवा। च। असि। स्योना। च। असि। सुषदा। सुसदेति सुऽसदा। च। असि। ऊर्जस्वती। च। असि। पयस्वती। च॥२७॥

    यजुर्वेद - अध्याय » 1; मन्त्र » 27
    Acknowledgment

    भावार्थ -

    हे यज्ञमय प्रजासंघ ! (त्वा) तुझ को (गायत्रेण छन्द्रसा) गायत्री छन्द से अर्थात् ब्राह्मणों के ज्ञानकार्य से मैं ( परिगृह्णामि) स्वीकार करूं, तुझे अपनाऊं। (त्वा) तुझ को ( त्रैष्टुभेन छन्दसा ) त्रिष्टुप् छन्द से अर्थात् क्षत्रियों के क्षत्रकर्म से ( परि गृह्णामि ) स्वीकार करता हूं और ( जागतेन छन्दसा ) जगती छन्द से अर्थात् वैश्यकर्म, व्यापार से ( परिगृह्णामि ) स्वीकार करता हूं, अपनाता हूं । अर्थात् राजा को पृथ्वी के पालन रूप राष्ट्रमय यज्ञ-कार्य के लिये विद्वान् लोग ब्राह्मण, क्षत्रिय और वैश्य तीनों वर्गों के पुरुष प्रसन्नतापूर्वक अपना राजा स्वीकार करें, हे पृथिवी ! तू ( सुक्ष्मा च असि ) उत्तम भूमि है । ( शिवा च असि ) कल्याणकारिणी, सुखकारिणी है । ( स्योना च असि ) तू सुखदायिनी है। (सुपदा च असि) तू सुखपूर्वक वसने और बैठने योग्य है। ( ऊर्जस्वती च असि ) तू उत्तम अन्न रस से युक्त है । और तू ( पयस्वती च ) दूध और घृत आदि पुष्टिकारक पदार्थों से युक्त है । शत० १ । २ । ३ । ६-११ ॥ 

    गायत्रच्छन्दा वै ब्राह्मणः । तै० १ । १६ । ६ ॥ ब्रह्म गायत्री क्षत्रं त्रिष्टुप् । शत० १ । ३ । ५।५॥ त्रैष्टुभो वै राजन्यः । ऐ० १ । २८ । ८ । २ ॥ त्रिष्टुप् छन्दा वै राजन्यः । तै० १ । १ । ९ । ६ ॥ क्षत्रं त्रिष्टुप् । कौ० ३।। ५ ॥ जागतो वै वैश्यः ऐ० १ । २८ ॥ जागताः पशवः । को ३० ।  २ ॥ जगती छन्दा वै वैश्यः । तै० १ । १।  ९ । ९ ॥
     
    इसके अतिरिक्त अध्यात्म में विष्णु रूप प्रजापति की उपासना के लिये उसके विराट् शरीर के तीन भाग करने चाहियें । पृथिवी, अन्तरिक्ष और द्यौ ।वे क्रम से गायत्री, त्रिष्टुप् और जगती छन्द नाम से कही जाती हैं।
     
    या वै सा गायत्र्यासीदियं वै सा पृथिवी।श० ० १ । ४ । १ । ३४ ॥ गायत्रोऽयं भूलोकः ॥ कौ० ८ । ९ ॥ त्रैष्टुभमन्तरिक्षम् । श० ८ । ३ । ४। ३१ ॥ जागतोसौ द्युलोकः | कौ० ८ । ९  ।।

    आधिदैविक पक्ष में --गायत्रं वा अग्नेश्छन्दः । का० १ । ३ । ५ । ४ ॥ त्रैष्टुभो हि वायुः । श० ८ । ७ । ३ । १२ ॥ जगती छन्द आदित्यो देवता । श० १० । ३ । २ । ६ ॥ जागतो वा एष य एष तपति । कौ० २५ ॥ ४ ॥ 
    आध्त्यात्मिक पक्ष में -- इस शरीर के शिर, उरस और जघन भाग उक्त तीन छन्द हैं। गायत्रं हि शिरः । श० ८ । ६ । २ । ६ ॥ उरस्त्रिष्टुप् ।ष०  २ । ३ ।। श्रोणी जगत्यः । श० ८ । ६ । २ ।८ ॥ 

    विद्वत्पक्ष में - वसु, रुद्र और आदित्य रूप तीन छन्द हैं। गायत्री वसूनां पत्नी । गो० ३ । २ । ६ ॥ त्रिष्टुप् रुद्राणां पत्नी । गो० ३०। २। ९ ॥ जगत्यादित्यानां पत्नी । गो० उ० । २ । ९ ॥ 
    शरीर में प्राण, अपान, व्यान तीन छन्द हैं। गायत्री वै प्राणः । श० १ । ३ । ५ । १५ ।। अपानस्त्रिष्टुप् । तां० ७ । ३ । ८ ॥ अयमवाङ् प्राण एष जगती । श० १० । ३ । ९ । ९ ॥ प्रजननसंहिता में वीर्य, प्रजनन, स्त्रीप्रजनन ये तीन छन्द हैं। इत्यादि समस्त प्रकरणों में परमेश्वर, पुरुष, राजा, राष्ट्र, समाज, अधिभौतिक अन्नोत्पत्ति आदि सब यज्ञ शब्द से लिये जाते हैं । पृथिवी शब्द से पृथिवी, प्रजा, स्त्री, प्रकृति, चिति आदि पदार्थ लिये जाते हैं । इति दिक् ॥
     

    ऋषि | देवता | छन्द | स्वर -

    विष्णुर्वेदी च यज्ञो वा देवता । त्रिष्टुप् । धैवतः स्वरः ॥

    इस भाष्य को एडिट करें
    Top