Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 1/ मन्त्र 22
    ऋषिः - परमेष्ठी प्रजापतिर्ऋषिः देवता - प्रथतामितिपर्य्यन्तस्य यज्ञो देवता । अन्त्यस्याग्निवितारौ देवते छन्दः - भुरिक् त्रिष्टुप्,गायत्री, स्वरः - षड्जः
    1

    जन॑यत्यै त्वा॒ संयौ॑मी॒दम॒ग्नेरि॒दम॒ग्नीषोम॑योरि॒षे त्वा॑ घ॒र्मोऽसि वि॒श्वायु॑रु॒रुप्र॑थाऽउ॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑तिः प्रथताम॒ग्निष्टे॒ त्वचं॒ मा हि॑ꣳसीद् दे॒वस्त्वा॑ सवि॒ता श्र॑पयतु॒ वर्षि॒ष्ठेऽधि॒ नाके॑॥ २२॥

    स्वर सहित पद पाठ

    जन॑यत्यै। त्वा॒। सम्। यौ॒मि॒। इ॒दम्। अ॒ग्नेः। इ॒दम्। अ॒ग्नीषोम॑योः। इ॒षे। त्वा॒। घ॒र्मः। अ॒सि॒। वि॒श्वायु॒रिति॑ वि॒श्वऽआ॑युः। उ॒रुप्र॑था॒ इत्यु॒रुऽप्र॑थाः। उ॒रु। प्र॒थ॒स्व॒। उ॒रु। ते॒। य॒ज्ञप॑ति॒रिति॑ य॒ज्ञऽप॑तिः। प्र॒थ॒ता॒म्। अ॒ग्निः। ते॒। त्वच॑म्। मा। हि॒ꣳसी॒त्। दे॒वः। त्वा॒। स॒वि॒ता। श्र॒प॒य॒तु॒। वर्षि॑ष्ठे। अधि॑। नाके॑ ॥२२॥


    स्वर रहित मन्त्र

    जनयत्यै त्वा संयौमीदमग्नेरिदमग्नीषोमयोरिषे त्वा घर्मासि विश्वायुरुरुप्रथाऽउरु प्रथस्वोरु ते यज्ञपतिः प्रथतामग्निष्टे त्वचम्मा हिँसीद्देवस्त्वा सविता श्रपयतु वर्षिष्ठेधि नाके ॥


    स्वर रहित पद पाठ

    जनयत्यै। त्वा। सम्। यौमि। इदम्। अग्नेः। इदम्। अग्नीषोमयोः। इषे। त्वा। घर्मः। असि। विश्वायुरिति विश्वऽआयुः। उरुप्रथा इत्युरुऽप्रथाः। उरु। प्रथस्व। उरु। ते। यज्ञपतिरिति यज्ञऽपतिः। प्रथताम्। अग्निः। ते। त्वचम्। मा। हिꣳसीत्। देवः। त्वा। सविता। श्रपयतु। वर्षिष्ठे। अधि। नाके॥२२॥

    यजुर्वेद - अध्याय » 1; मन्त्र » 22
    Acknowledgment

    भावार्थ -

    हे यज्ञरूप प्रजापते ! पुरुष ! ( त्वा ) तुझ को ( जनयत्यै ) नाना प्रकार के ऐश्वर्य और पुत्र आदि उत्पादन करने में समर्थ पृथ्वीरूप स्त्री के साथ ( सं यौमि ) मिलाता हूं। गृहस्थ बन जाने पर दोनों का भोग्य सम्पत्ति में भाग है । उसमें से ( इदम् ) यह आधा भाग ( अग्नेः ) अग्रणी पुरुष का है । (इदम्) यह आधा भाग ( अग्नीषोमयोः ) अग्नि और सोम, पुरुष और स्त्री दोनों का है। हे पुरुष तुझ को ( इषे त्वा ) इच्छानुरूप वीर्य और अन्न आदि समृद्धि प्राप्त करने के लिये नियुक्त करता हूं । हे पुरुष ! तू ( धर्म: असि ) तू तेजस्वी, वीर्य सेचन में समर्थ, साक्षात् यज्ञरूप प्रजापति है । तू (विश्वायुः ) समस्त प्राणियों की आयु रूप या पूर्णायु हो । तू ( उरुप्रथा: ) बहुत विस्तृत होने में समर्थ हो । अतः ( उरु प्रथस्व ) खूब अधिक विस्तृत हो । अर्थात् हे गृहस्थरूप यज्ञ ! ( ते यज्ञपति: प्रथताम् ) तेरा यज्ञपति स्वामी गृहस्थ पुरुष प्रजाद्वारा खूब फले । हे स्त्री ! ( ते त्वचम् ) तेरे शरीर के अंगों को ( अग्निः ) तेरा अग्रणी, पति, स्वामी ( मा हिंसीत् ) विनाश न करे, कष्ट न दे । (सविता देव: ) प्रेरक परमेश्वर (त्वा ) तुझे ( वर्षिष्ठे ) अति सम्पन्न ( नाके ) सुखमय लोक में (श्रपयतु ) परिपक्क करे ॥  शत० १ । २ । २ । ३-१४ ॥ 
    उसी प्रकार यह मन्त्र यज्ञपति राजा और पृथिवी और राज्यलक्ष्मी के पक्ष में भी स्पष्ट है ।

    ऋषि | देवता | छन्द | स्वर -

    इविराज्यं पुरोडाशः प्रजापतिसवितारौ च देवताः । ( १ ) स्वराट् त्रिष्टुप् । धैवतः,( २ ) गायत्री । षड्जः ॥

    इस भाष्य को एडिट करें
    Top