Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 38/ मन्त्र 20
    ऋषिः - दीर्घतमा ऋषिः देवता - यज्ञो देवता छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः
    0

    चतुः॑स्रक्ति॒र्नाभि॑र्ऋ॒तस्य॑ स॒प्रथाः॒ स नो॑ वि॒श्वायुः॑ स॒प्रथाः॒ स नः॑ स॒र्वायुः॑ स॒प्रथाः॑।अप॒ द्वे॒षो॒ऽअप॒ ह्वरो॒ऽन्यव्र॑तस्य सश्चिम॥२०॥

    स्वर सहित पद पाठ

    चतुः॑स्रक्ति॒रिति॒ चतुः॑ऽस्रक्तिः। नाभिः॑। ऋ॒तस्य॑। स॒प्रथा॒ इति॑ स॒ऽप्रथाः॑। सः। नः॒। वि॒श्वायु॒रिति॑ वि॒श्वऽआ॑युः। स॒प्रथा॒ इति॑ स॒ऽप्रथाः॑। सः। नः॒। स॒र्वायु॒रिति॑ स॒र्वऽआ॑युः। स॒प्रथा॒ इति॑ स॒ऽप्रथाः॑ ॥ अप॑। द्वेषः॑। अप॑। ह्वरः॑। अ॒न्यव्र॑त॒स्येत्य॒न्यऽव्र॑तस्य। स॒श्चि॒म॒ ॥२० ॥


    स्वर रहित मन्त्र

    चतुःस्रक्तिर्नाभिरृतस्य सप्रथाः स नो विश्वायुः सप्रथाः स नः सर्वायुः सप्रथाः । अप द्वेषोऽअप ह्वरोन्यव्रतस्य सश्चिम ॥


    स्वर रहित पद पाठ

    चतुःस्रक्तिरिति चतुःऽस्रक्तिः। नाभिः। ऋतस्य। सप्रथा इति सऽप्रथाः। सः। नः। विश्वायुरिति विश्वऽआयुः। सप्रथा इति सऽप्रथाः। सः। नः। सर्वायुरिति सर्वऽआयुः। सप्रथा इति सऽप्रथाः॥ अप। द्वेषः। अप। ह्वरः। अन्यव्रतस्येत्यन्यऽव्रतस्य। सश्चिम॥२०॥

    यजुर्वेद - अध्याय » 38; मन्त्र » 20
    Acknowledgment

    भावार्थ -
    हे तेजस्वी पुरुष ! राजन् ! (चतुस्रक्तिः) तू चारों दिशाओं में प्रबल हथियारों वाला हो । तू (ऋतस्य नाभिः ) सत्य, न्यायव्यवस्था, धर्म मर्यादा और कानून का नाभि, केन्द्र हो । (सः) वह तृ (सप्रथा :) विस्तृत शक्ति (सः) वह तू (सप्रथाः) अति विस्तृत यश और राष्ट्र वाला होकर (विश्वायुः) पूर्ण आयु होकर, जीवन भर (नः) हमारी रक्षा कर । (सः) वह तू (नः) हमारे कल्याण के लिये (सर्वायुः सप्रथा :) पूर्ण जीवन को प्राप्त हो और विस्तृत कीर्ति वाला हो । हम लोग (द्वेषः ) द्वेष करने वाले और (ह्वाः) कुटिल चाल वाले और (अन्यव्रतस्य) अन्य, भिन्न शत्रु के कर्मों वाले पुरुष को (अप सश्चिम) दूर करें । शत्रुवाच्यान्यशब्दः प्रायो वेदे दृश्यते । यथा 'अन्यांस्तपन्तु हेतय: ० ' इत्यादि ।

    ऋषि | देवता | छन्द | स्वर - यज्ञः । निचृत्त्रिष्टुप् । धैवतः ॥

    इस भाष्य को एडिट करें
    Top