Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 20
    सूक्त - भृग्वङ्गिराः देवता - त्रिषन्धिः छन्दः - अनुष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    शि॑तिप॒दी सं प॑तत्व॒मित्रा॑नाम॒मूः सिचः॑। मुह्य॑न्त्व॒द्यामूः सेना॑ अ॒मित्रा॑णां न्यर्बुदे ॥

    स्वर सहित पद पाठ

    शि॒ति॒ऽप॒दी । सम् । प॒त॒तु॒ । अ॒मित्रा॑णाम् । अ॒मू: । सिच॑: । मुह्य॑न्तु । अ॒द्य । अ॒मू: । सेना॑: । अ॒मित्रा॑णाम् । नि॒ऽअ॒र्बु॒दे॒ ॥१२.२०॥


    स्वर रहित मन्त्र

    शितिपदी सं पतत्वमित्रानाममूः सिचः। मुह्यन्त्वद्यामूः सेना अमित्राणां न्यर्बुदे ॥

    स्वर रहित पद पाठ

    शितिऽपदी । सम् । पततु । अमित्राणाम् । अमू: । सिच: । मुह्यन्तु । अद्य । अमू: । सेना: । अमित्राणाम् । निऽअर्बुदे ॥१२.२०॥

    अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 20

    भावार्थ -
    (शितिपदी) श्वेत पद, स्वरूप वाली अर्थात् विद्युत् शक्ति (अमित्राणां) शत्रु के (अमूः) उन दूर स्थित (सिचः) सेना की पंक्तियों की तरफ़ (संपततु) वेग से जाय। हे (न्यर्बुदे) न्यर्बुदे ! (अद्य) शीघ्र ही (अमूः अमित्राणां सेनाः) उन शत्रुओं की सेनाएं (मुह्यन्तु) विमूढ़ हो जायं।

    ऋषि | देवता | छन्द | स्वर - भृग्वङ्गिरा ऋषिः। मन्त्रोक्तस्त्रिषन्धिर्देवता। १ विराट् पथ्याबृहती, २ त्र्यवसाना षट्पा त्रिष्टुब्गर्भाति जगती, ३ विराड् आस्तार पंक्तिः, ४ विराट् त्रिष्टुप् पुरो विराट पुरस्ताज्ज्योतिस्त्रिष्टुप्, १२ पञ्चपदा पथ्यापंक्तिः, १३ षट्पदा जगती, १६ त्र्यवसाना षट्पदा ककुम्मती अनुष्टुप् त्रिष्टुब् गर्भा शक्वरी, १७ पथ्यापंक्तिः, २१ त्रिपदा गायत्री, २२ विराट् पुरस्ताद बृहती, २५ ककुप्, २६ प्रस्तारपंक्तिः, ६-११, १४, १५, १८-२०, २३, २४, २७ अनुष्टुभः। सप्तविंशत्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top