Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 3
    सूक्त - भृग्वङ्गिराः देवता - त्रिषन्धिः छन्दः - विराडास्तारपङ्क्तिः सूक्तम् - शत्रुनाशन सूक्त

    अयो॑मुखाः सू॒चीमु॑खा॒ अथो॑ विकङ्क॒तीमु॑खाः। क्र॒व्यादो॒ वात॑रंहस॒ आ स॑जन्त्व॒मित्रा॒न्वज्रे॑ण॒ त्रिष॑न्धिना ॥

    स्वर सहित पद पाठ

    अय॑:ऽमुखा: । सू॒चीऽमु॑खा: । अथो॒ इति॑ । वि॒क॒ङ्क॒तीऽमु॑खा: । क्र॒व्य॒ऽअद॑: । वात॑ऽरंहस: । आ । स॒ज॒न्तु॒ । अ॒मित्रा॑न् । वज्रे॑ण । त्रिऽसं॑धिना ॥१२.३॥


    स्वर रहित मन्त्र

    अयोमुखाः सूचीमुखा अथो विकङ्कतीमुखाः। क्रव्यादो वातरंहस आ सजन्त्वमित्रान्वज्रेण त्रिषन्धिना ॥

    स्वर रहित पद पाठ

    अय:ऽमुखा: । सूचीऽमुखा: । अथो इति । विकङ्कतीऽमुखा: । क्रव्यऽअद: । वातऽरंहस: । आ । सजन्तु । अमित्रान् । वज्रेण । त्रिऽसंधिना ॥१२.३॥

    अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 3

    भावार्थ -
    (वज्रेण) वज्र के समान तीक्ष्ण शत्रुनिवारक (त्रिषन्धिना) त्रिसन्धि नामक बाण या अस्त्र के साथ (अयोमुखाः) लोह के समान कठोर मुख वाले, (सूचीमुखाः) सूर्य के समान तीक्ष्ण चोंच वाले, और (अथो) (विकङ्कतीमुखाः) कंघी के समान मुख वाले (क्रव्यादः) कच्चा मांस खाने वाले (वातरंहसः) वायु के समान वेगवान् बाण (अमित्रान्) शत्रुओं को (आसजन्तु) जा जा कर लगें।

    ऋषि | देवता | छन्द | स्वर - भृग्वङ्गिरा ऋषिः। मन्त्रोक्तस्त्रिषन्धिर्देवता। १ विराट् पथ्याबृहती, २ त्र्यवसाना षट्पा त्रिष्टुब्गर्भाति जगती, ३ विराड् आस्तार पंक्तिः, ४ विराट् त्रिष्टुप् पुरो विराट पुरस्ताज्ज्योतिस्त्रिष्टुप्, १२ पञ्चपदा पथ्यापंक्तिः, १३ षट्पदा जगती, १६ त्र्यवसाना षट्पदा ककुम्मती अनुष्टुप् त्रिष्टुब् गर्भा शक्वरी, १७ पथ्यापंक्तिः, २१ त्रिपदा गायत्री, २२ विराट् पुरस्ताद बृहती, २५ ककुप्, २६ प्रस्तारपंक्तिः, ६-११, १४, १५, १८-२०, २३, २४, २७ अनुष्टुभः। सप्तविंशत्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top