अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 15
सूक्त - भृग्वङ्गिराः
देवता - त्रिषन्धिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
सर्वे॑ देवा अ॒त्याय॑न्तु॒ त्रिष॑न्धे॒राहु॑तिः प्रि॒या। सं॒धां म॑ह॒तीं र॑क्षत॒ ययाग्रे॒ असु॑रा जि॒ताः ॥
स्वर सहित पद पाठसर्वे॑ । दे॒वा: । अ॒ति॒ऽआय॑न्तु । त्रिऽसं॑धे: । आऽहु॑ति: । प्रि॒या । स॒म्ऽधाम् । म॒ह॒तीम् । र॒क्ष॒त॒ । यया॑ । अग्रे॑ । असु॑रा: । जि॒ता: ॥१२.१५॥
स्वर रहित मन्त्र
सर्वे देवा अत्यायन्तु त्रिषन्धेराहुतिः प्रिया। संधां महतीं रक्षत ययाग्रे असुरा जिताः ॥
स्वर रहित पद पाठसर्वे । देवा: । अतिऽआयन्तु । त्रिऽसंधे: । आऽहुति: । प्रिया । सम्ऽधाम् । महतीम् । रक्षत । यया । अग्रे । असुरा: । जिता: ॥१२.१५॥
अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 15
विषय - शत्रुसेना का विजय।
भावार्थ -
हे (देवाः) देवगण, राजगण ! (सर्वे अति आयन्तु) आप सब लोग शत्रु का पक्ष त्याग कर हमारी ओर आ जाओ। (त्रिषन्धेः) त्रिसन्धि नाम अस्त्र को (आहुतिः प्रिया) यज्ञ की आहुति ही प्रिय है। (यया) जिस संधा = प्रतिज्ञा से (असुरा जिताः) असुरों का विजय किया जाता है उस (महतीं संधाम्) बड़ी भारी संधा = परस्पर की प्रतिज्ञा को (रक्षत) सुरक्षित रखो।
टिप्पणी -
(प्र०) ‘अत्यायन्ति’ इति सायणाभिमतः। (पं०) ‘नाशयति’ इति क्वचित्।
ऋषि | देवता | छन्द | स्वर - भृग्वङ्गिरा ऋषिः। मन्त्रोक्तस्त्रिषन्धिर्देवता। १ विराट् पथ्याबृहती, २ त्र्यवसाना षट्पा त्रिष्टुब्गर्भाति जगती, ३ विराड् आस्तार पंक्तिः, ४ विराट् त्रिष्टुप् पुरो विराट पुरस्ताज्ज्योतिस्त्रिष्टुप्, १२ पञ्चपदा पथ्यापंक्तिः, १३ षट्पदा जगती, १६ त्र्यवसाना षट्पदा ककुम्मती अनुष्टुप् त्रिष्टुब् गर्भा शक्वरी, १७ पथ्यापंक्तिः, २१ त्रिपदा गायत्री, २२ विराट् पुरस्ताद बृहती, २५ ककुप्, २६ प्रस्तारपंक्तिः, ६-११, १४, १५, १८-२०, २३, २४, २७ अनुष्टुभः। सप्तविंशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें