Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 21
    सूक्त - भृग्वङ्गिराः देवता - त्रिषन्धिः छन्दः - त्रिपदा गायत्री सूक्तम् - शत्रुनाशन सूक्त

    मू॒ढा अ॒मित्रा॑ न्यर्बुदे ज॒ह्येषां॒ वरं॑वरम्। अ॒नया॑ जहि॒ सेन॑या ॥

    स्वर सहित पद पाठ

    मू॒ढा: । अ॒मित्रा॑: । नि॒ऽअ॒र्बु॒दे॒ । ज॒हि । ए॒षा॒म् । वर॑म्ऽवरम् । अ॒नया॑ । ज॒हि॒ । सेन॑या ॥१२.२१॥


    स्वर रहित मन्त्र

    मूढा अमित्रा न्यर्बुदे जह्येषां वरंवरम्। अनया जहि सेनया ॥

    स्वर रहित पद पाठ

    मूढा: । अमित्रा: । निऽअर्बुदे । जहि । एषाम् । वरम्ऽवरम् । अनया । जहि । सेनया ॥१२.२१॥

    अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 21

    भावार्थ -
    हे (न्यर्बुदे) न्यर्बुदे ! (अमित्राः) शत्रु लोग जब (मूढाः) मोह को प्राप्त हो जायं, चेतना रहित हो जांय तब (एषाम्) उनके (वरं-वरम्) श्रेष्ठ श्रेष्ठ सेनापतियों को (जहि) मार डाल। और उनको (अनया सेनया) इस सेना से (जहि) विनाश कर।

    ऋषि | देवता | छन्द | स्वर - भृग्वङ्गिरा ऋषिः। मन्त्रोक्तस्त्रिषन्धिर्देवता। १ विराट् पथ्याबृहती, २ त्र्यवसाना षट्पा त्रिष्टुब्गर्भाति जगती, ३ विराड् आस्तार पंक्तिः, ४ विराट् त्रिष्टुप् पुरो विराट पुरस्ताज्ज्योतिस्त्रिष्टुप्, १२ पञ्चपदा पथ्यापंक्तिः, १३ षट्पदा जगती, १६ त्र्यवसाना षट्पदा ककुम्मती अनुष्टुप् त्रिष्टुब् गर्भा शक्वरी, १७ पथ्यापंक्तिः, २१ त्रिपदा गायत्री, २२ विराट् पुरस्ताद बृहती, २५ ककुप्, २६ प्रस्तारपंक्तिः, ६-११, १४, १५, १८-२०, २३, २४, २७ अनुष्टुभः। सप्तविंशत्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top