अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 17
सूक्त - भृग्वङ्गिराः
देवता - त्रिषन्धिः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - शत्रुनाशन सूक्त
यदि॑ प्रे॒युर्दे॑वपु॒रा ब्रह्म॒ वर्मा॑णि चक्रि॒रे। त॑नू॒पानं॑ परि॒पाणं॑ कृण्वा॒ना यदु॑पोचि॒रे सर्वं॒ तद॑र॒सं कृ॑धि ॥
स्वर सहित पद पाठयदि॑ । प्र॒ऽई॒यु: । दे॒व॒ऽपु॒रा: । ब्रह्म॑ । वर्मा॑णि । च॒क्रि॒रे । त॒नू॒ऽपान॑म् । प॒रि॒ऽपान॑म् । कृ॒ण्वा॒ना: । यत् । उ॒प॒ऽऊ॒चि॒रे । सर्व॑म् । तत् । अ॒र॒सम् । कृ॒धि॒ ॥१२.१७॥
स्वर रहित मन्त्र
यदि प्रेयुर्देवपुरा ब्रह्म वर्माणि चक्रिरे। तनूपानं परिपाणं कृण्वाना यदुपोचिरे सर्वं तदरसं कृधि ॥
स्वर रहित पद पाठयदि । प्रऽईयु: । देवऽपुरा: । ब्रह्म । वर्माणि । चक्रिरे । तनूऽपानम् । परिऽपानम् । कृण्वाना: । यत् । उपऽऊचिरे । सर्वम् । तत् । अरसम् । कृधि ॥१२.१७॥
अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 17
विषय - शत्रुसेना का विजय।
भावार्थ -
(यदि) यदि शत्रु लोग (देवपुराः) देव, वायु आदि तत्वों के विज्ञाताओं से परिपालित होकर (प्रेयुः) हम पर आ चढ़ें और (ब्रह्म वर्माणि चक्रिरे) वेद के विज्ञान के अनुसार ही अपने रक्षा के साधन करते हैं और (यदि) यदि (तनूपानं) अपने शरीर की रक्षा को और (परिपाणं) सब प्रकार की रक्षा को (कृण्वानाः) करते हुए (उपोचिरे) हम तक पहुंचते हैं तो हे राजन् ! (तत् सर्वं) उस सब को भी तू (अरसं कृधि) निर्बल कर दे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भृग्वङ्गिरा ऋषिः। मन्त्रोक्तस्त्रिषन्धिर्देवता। १ विराट् पथ्याबृहती, २ त्र्यवसाना षट्पा त्रिष्टुब्गर्भाति जगती, ३ विराड् आस्तार पंक्तिः, ४ विराट् त्रिष्टुप् पुरो विराट पुरस्ताज्ज्योतिस्त्रिष्टुप्, १२ पञ्चपदा पथ्यापंक्तिः, १३ षट्पदा जगती, १६ त्र्यवसाना षट्पदा ककुम्मती अनुष्टुप् त्रिष्टुब् गर्भा शक्वरी, १७ पथ्यापंक्तिः, २१ त्रिपदा गायत्री, २२ विराट् पुरस्ताद बृहती, २५ ककुप्, २६ प्रस्तारपंक्तिः, ६-११, १४, १५, १८-२०, २३, २४, २७ अनुष्टुभः। सप्तविंशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें