अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 16
सूक्त - भृग्वङ्गिराः
देवता - त्रिषन्धिः
छन्दः - त्र्यवसाना षट्पदा ककुम्मत्यनुष्टुप् त्रिष्टुब्गर्भा शक्वरी
सूक्तम् - शत्रुनाशन सूक्त
वा॒युर॒मित्रा॑णामिष्व॒ग्राण्याञ्च॑तु। इन्द्र॑ एषां बा॒हून्प्रति॑ भनक्तु॒ मा श॑कन्प्रति॒धामिषु॑म्। आ॑दि॒त्य ए॑षाम॒स्त्रं वि ना॑शयतु च॒न्द्रमा॑ युता॒मग॑तस्य॒ पन्था॑म् ॥
स्वर सहित पद पाठवा॒यु: । अ॒मित्रा॑णाम् । इ॒षु॒ऽअ॒ग्राणि॑ । आ । अ॒ञ्च॒तु॒ । इन्द्र॑: । ए॒षा॒म् । बा॒हून् । प्रति॑ । भ॒न॒क्तु॒ । मा । श॒क॒न् । प्र॒ति॒ऽधाम् । इषु॑म् । आ॒दि॒त्य: । ए॒षा॒म् । अ॒स्त्रम् । वि । ना॒श॒य॒तु॒ । च॒न्द्रमा॑: । यु॒ता॒म् । अग॑तस्य । पन्था॑म् ॥१२.१६॥
स्वर रहित मन्त्र
वायुरमित्राणामिष्वग्राण्याञ्चतु। इन्द्र एषां बाहून्प्रति भनक्तु मा शकन्प्रतिधामिषुम्। आदित्य एषामस्त्रं वि नाशयतु चन्द्रमा युतामगतस्य पन्थाम् ॥
स्वर रहित पद पाठवायु: । अमित्राणाम् । इषुऽअग्राणि । आ । अञ्चतु । इन्द्र: । एषाम् । बाहून् । प्रति । भनक्तु । मा । शकन् । प्रतिऽधाम् । इषुम् । आदित्य: । एषाम् । अस्त्रम् । वि । नाशयतु । चन्द्रमा: । युताम् । अगतस्य । पन्थाम् ॥१२.१६॥
अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 16
विषय - शत्रुसेना का विजय।
भावार्थ -
(वायुः) वायु से बना अस्त्र, उससे साधित अस्त्र (अमित्राणाम् इष्वग्राणि) शत्रुओं के बाणों के अग्र-भागों को (आ अञ्चतु) जाकर लगे, जिससे वे लक्ष्य से डिंग जांय। (इन्द्रः) इन्द्र विद्युत् से साधित अस्त्र (एषां बाहून्) उन शत्रुओं की बाहुओं को (प्रति भनक्तु) तोड़ डाले। जिससे वे (इषुम्) बाण को (प्रतिधाम्) हम पर फेंकने के लिये धनुषों में लगा भी (मा शकन्) न सकें। (आदित्यः) आदित्य या सूर्य से साधित अस्त्र (एषां अस्त्रम्) इन शत्रुओं के अस्त्र को (विनाशयतु) विनाश करदे और (चन्द्रमाः) चन्द्रमा नामक साधित अस्त्र (अगतस्य) हमारे तक न पहुंचे हुए शत्रु के (पन्थाम्) मार्ग को (युताम्) भ्रष्ट करदे, उनको पथ-भ्रष्ट करदे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भृग्वङ्गिरा ऋषिः। मन्त्रोक्तस्त्रिषन्धिर्देवता। १ विराट् पथ्याबृहती, २ त्र्यवसाना षट्पा त्रिष्टुब्गर्भाति जगती, ३ विराड् आस्तार पंक्तिः, ४ विराट् त्रिष्टुप् पुरो विराट पुरस्ताज्ज्योतिस्त्रिष्टुप्, १२ पञ्चपदा पथ्यापंक्तिः, १३ षट्पदा जगती, १६ त्र्यवसाना षट्पदा ककुम्मती अनुष्टुप् त्रिष्टुब् गर्भा शक्वरी, १७ पथ्यापंक्तिः, २१ त्रिपदा गायत्री, २२ विराट् पुरस्ताद बृहती, २५ ककुप्, २६ प्रस्तारपंक्तिः, ६-११, १४, १५, १८-२०, २३, २४, २७ अनुष्टुभः। सप्तविंशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें