अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 8
सूक्त - भृग्वङ्गिराः
देवता - त्रिषन्धिः
छन्दः - विराट्त्रिष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
अवा॑यन्तां प॒क्षिणो॒ ये वयां॑स्य॒न्तरि॑क्षे दि॒वि ये चर॑न्ति। श्वाप॑दो॒ मक्षि॑काः॒ सं र॑भन्तामा॒मादो॒ गृध्राः॒ कुण॑पे रदन्ताम् ॥
स्वर सहित पद पाठअव॑ । अ॒य॒न्ता॒म् । प॒क्षिण॑: । ये । वयां॑सि । अ॒न्तरि॑क्षे । दि॒वि । चर॑न्ति । श्वाप॑द: । मक्षि॑का: । सम् । र॒भ॒न्ता॒म् । आ॒म॒ऽअद॑: । गृध्रा॑: । कुण॑पे । र॒द॒न्ता॒म् ॥१२.८॥
स्वर रहित मन्त्र
अवायन्तां पक्षिणो ये वयांस्यन्तरिक्षे दिवि ये चरन्ति। श्वापदो मक्षिकाः सं रभन्तामामादो गृध्राः कुणपे रदन्ताम् ॥
स्वर रहित पद पाठअव । अयन्ताम् । पक्षिण: । ये । वयांसि । अन्तरिक्षे । दिवि । चरन्ति । श्वापद: । मक्षिका: । सम् । रभन्ताम् । आमऽअद: । गृध्रा: । कुणपे । रदन्ताम् ॥१२.८॥
अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 8
विषय - शत्रुसेना का विजय।
भावार्थ -
(ये) जो (अन्तरिक्षे) अन्तरिक्ष और (दिवि) और भी ऊंचे आकाश में (चरन्ति) विचरते हैं वे (वयांसि) पक्षी भी (अव अयन्ताम्) नीचे आ उतरें। (श्वापदः) कुत्ते के पञ्जों वाले मांसाहारी पशु और (मक्षिकाः) कच्चा मांस खाने वाले (गृध्राः) गीध (कुणपे) मुर्दो पर (रदन्ताम्) अपने नखों और चोचों से प्रहार करें, उनको काटें फाड़े।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भृग्वङ्गिरा ऋषिः। मन्त्रोक्तस्त्रिषन्धिर्देवता। १ विराट् पथ्याबृहती, २ त्र्यवसाना षट्पा त्रिष्टुब्गर्भाति जगती, ३ विराड् आस्तार पंक्तिः, ४ विराट् त्रिष्टुप् पुरो विराट पुरस्ताज्ज्योतिस्त्रिष्टुप्, १२ पञ्चपदा पथ्यापंक्तिः, १३ षट्पदा जगती, १६ त्र्यवसाना षट्पदा ककुम्मती अनुष्टुप् त्रिष्टुब् गर्भा शक्वरी, १७ पथ्यापंक्तिः, २१ त्रिपदा गायत्री, २२ विराट् पुरस्ताद बृहती, २५ ककुप्, २६ प्रस्तारपंक्तिः, ६-११, १४, १५, १८-२०, २३, २४, २७ अनुष्टुभः। सप्तविंशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें