अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 22
सूक्त - भृग्वङ्गिराः
देवता - त्रिषन्धिः
छन्दः - विराट्पुरस्ताद्बृहती
सूक्तम् - शत्रुनाशन सूक्त
यश्च॑ कव॒ची यश्चा॑कव॒चो॒मित्रो॒ यश्चाज्म॑नि। ज्या॑पा॒शैः क॑वचपा॒शैरज्म॑ना॒भिह॑तः शयाम् ॥
स्वर सहित पद पाठय: । च॒ । क॒व॒ची । य: । च॒ । अ॒क॒व॒च: । अ॒मित्र॑: । य: । च॒ । अज्म॑नि । ज्या॒ऽपा॒शै: । क॒व॒च॒ऽपा॒शै: । अज्म॑ना । अ॒भिऽह॑त: । श॒या॒म् ॥१२.२२॥
स्वर रहित मन्त्र
यश्च कवची यश्चाकवचोमित्रो यश्चाज्मनि। ज्यापाशैः कवचपाशैरज्मनाभिहतः शयाम् ॥
स्वर रहित पद पाठय: । च । कवची । य: । च । अकवच: । अमित्र: । य: । च । अज्मनि । ज्याऽपाशै: । कवचऽपाशै: । अज्मना । अभिऽहत: । शयाम् ॥१२.२२॥
अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 22
विषय - शत्रुसेना का विजय।
भावार्थ -
(यः च आमित्रः कवची) जो शत्रु कवच पहने है (यः च) और जो (अकवचः) कवच नहीं पहने है और (यः च अज्मनि) जो रथ पर सवार है, वह भी (ज्यापाशैः) डोरियों के फांसों और (कवचपाशैः) कवच के फांसों से और (अज्मना) रथ-पाश से ही (अभिहत्तः) ताड़ित होकर या बंध कर (शयाम्) धरती पर लेट जाय।
बिना कवचवालों के लिये ज्यापाश, कवचवालों के लिये कवच पाश और रथियों के लिये रथ पाश या अज्म-पाश का प्रयोग करे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भृग्वङ्गिरा ऋषिः। मन्त्रोक्तस्त्रिषन्धिर्देवता। १ विराट् पथ्याबृहती, २ त्र्यवसाना षट्पा त्रिष्टुब्गर्भाति जगती, ३ विराड् आस्तार पंक्तिः, ४ विराट् त्रिष्टुप् पुरो विराट पुरस्ताज्ज्योतिस्त्रिष्टुप्, १२ पञ्चपदा पथ्यापंक्तिः, १३ षट्पदा जगती, १६ त्र्यवसाना षट्पदा ककुम्मती अनुष्टुप् त्रिष्टुब् गर्भा शक्वरी, १७ पथ्यापंक्तिः, २१ त्रिपदा गायत्री, २२ विराट् पुरस्ताद बृहती, २५ ककुप्, २६ प्रस्तारपंक्तिः, ६-११, १४, १५, १८-२०, २३, २४, २७ अनुष्टुभः। सप्तविंशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें