अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 25
सूक्त - भृग्वङ्गिराः
देवता - त्रिषन्धिः
छन्दः - ककुबुष्णिक्
सूक्तम् - शत्रुनाशन सूक्त
स॒हस्र॑कुणपा शेतामामि॒त्री सेना॑ सम॒रे व॒धाना॑म्। विवि॑द्धा कक॒जाकृ॑ता ॥
स्वर सहित पद पाठस॒हस्र॑ऽकुणपा । शे॒ता॒म् । आ॒मि॒त्री । सेना॑ । स॒म्ऽअ॒रे । व॒धाना॑म् । विऽवि॑ध्दा । क॒क॒जाऽकृ॑ता ॥१२.२५॥
स्वर रहित मन्त्र
सहस्रकुणपा शेतामामित्री सेना समरे वधानाम्। विविद्धा ककजाकृता ॥
स्वर रहित पद पाठसहस्रऽकुणपा । शेताम् । आमित्री । सेना । सम्ऽअरे । वधानाम् । विऽविध्दा । ककजाऽकृता ॥१२.२५॥
अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 25
विषय - शत्रुसेना का विजय।
भावार्थ -
(वधानाम् समरे) हथियारों की लड़ाई में (अमित्री सेना) शत्रु-सेना (सहस्रकुणपा) हज़ारों लाशों वाली होकर और (विविद्वा) नाना प्रकार से ताड़ित हो होकर (ककजाकृता*) दुर्दशा से पीड़ित, बेहाल होकर (शेताम्) पृथ्वी पर बिछ जाय।
टिप्पणी -
* ककजाकृता, कुत्सितजनना विलोलजनना कृतेतिसायणः। खण्डशः कृतेति ह्विटनिः। कक गर्वे चापल्ये तृष्णायां च। ककः पिपासा तञ्जातया पीडिया हिंसिता इति क्षेमकरण:। ‘सहस्रकुणपा सेनामा’ इति सायणाभिमतः॥
ऋषि | देवता | छन्द | स्वर - भृग्वङ्गिरा ऋषिः। मन्त्रोक्तस्त्रिषन्धिर्देवता। १ विराट् पथ्याबृहती, २ त्र्यवसाना षट्पा त्रिष्टुब्गर्भाति जगती, ३ विराड् आस्तार पंक्तिः, ४ विराट् त्रिष्टुप् पुरो विराट पुरस्ताज्ज्योतिस्त्रिष्टुप्, १२ पञ्चपदा पथ्यापंक्तिः, १३ षट्पदा जगती, १६ त्र्यवसाना षट्पदा ककुम्मती अनुष्टुप् त्रिष्टुब् गर्भा शक्वरी, १७ पथ्यापंक्तिः, २१ त्रिपदा गायत्री, २२ विराट् पुरस्ताद बृहती, २५ ककुप्, २६ प्रस्तारपंक्तिः, ६-११, १४, १५, १८-२०, २३, २४, २७ अनुष्टुभः। सप्तविंशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें