Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 12
    सूक्त - भृग्वङ्गिराः देवता - त्रिषन्धिः छन्दः - पञ्चपदा पथ्यापङ्क्तिः सूक्तम् - शत्रुनाशन सूक्त

    सर्वां॑ल्लो॒कान्त्सम॑जयन्दे॒वा आहु॑त्या॒नया॑। बृह॒स्पति॑राङ्गिर॒सो वज्रं॒ यमसि॑ञ्चतासुर॒क्षय॑णं व॒धम् ॥

    स्वर सहित पद पाठ

    सर्वा॑न् । लो॒कान् । सम् । अ॒ज॒य॒न् । दे॒वा: । आऽहु॑त्या । अ॒नया॑ । बृह॒स्पति॑: । आ॒ङ्गि॒र॒स: । वज्र॑म् । यम् । असि॑ञ्चत । अ॒सु॒र॒ऽक्षय॑णम् । व॒धम् ॥१२.१२॥


    स्वर रहित मन्त्र

    सर्वांल्लोकान्त्समजयन्देवा आहुत्यानया। बृहस्पतिराङ्गिरसो वज्रं यमसिञ्चतासुरक्षयणं वधम् ॥

    स्वर रहित पद पाठ

    सर्वान् । लोकान् । सम् । अजयन् । देवा: । आऽहुत्या । अनया । बृहस्पति: । आङ्गिरस: । वज्रम् । यम् । असिञ्चत । असुरऽक्षयणम् । वधम् ॥१२.१२॥

    अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 12

    भावार्थ -
    (आङ्गिरसः बृहस्पतिः) अङ्गिरसवेद, अथर्ववेद का विद्वान् वेदवित् ज्ञानी (यम् वज्रं) जिस महाविद्युत् को (असुरक्षयणम्) असुरों के नाशकारी (वधम्) हथियार के रूप से (असिञ्चत) निर्माण करता है (अनया आहुत्या) इस महान् वज्र की आहुति से (देवाः सर्वान् लोकान् अजयन्) देवगण विद्वान् लोग समस्त लोकों को विजय करते हैं।

    ऋषि | देवता | छन्द | स्वर - भृग्वङ्गिरा ऋषिः। मन्त्रोक्तस्त्रिषन्धिर्देवता। १ विराट् पथ्याबृहती, २ त्र्यवसाना षट्पा त्रिष्टुब्गर्भाति जगती, ३ विराड् आस्तार पंक्तिः, ४ विराट् त्रिष्टुप् पुरो विराट पुरस्ताज्ज्योतिस्त्रिष्टुप्, १२ पञ्चपदा पथ्यापंक्तिः, १३ षट्पदा जगती, १६ त्र्यवसाना षट्पदा ककुम्मती अनुष्टुप् त्रिष्टुब् गर्भा शक्वरी, १७ पथ्यापंक्तिः, २१ त्रिपदा गायत्री, २२ विराट् पुरस्ताद बृहती, २५ ककुप्, २६ प्रस्तारपंक्तिः, ६-११, १४, १५, १८-२०, २३, २४, २७ अनुष्टुभः। सप्तविंशत्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top