Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 9
    सूक्त - भृग्वङ्गिराः देवता - त्रिषन्धिः छन्दः - पुरोविराट्पुरस्ताज्ज्योतिस्त्रिष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    यामिन्द्रे॑ण सं॒धां स॒मध॑त्था॒ ब्रह्म॑णा च बृहस्पते। तया॒हमि॑न्द्रसं॒धया॒ सर्वा॑न्दे॒वानि॒ह हु॑व इ॒तो ज॑यत॒ मामुतः॑ ॥

    स्वर सहित पद पाठ

    याम् । इन्द्रे॑ण । स॒म्ऽधाम् । स॒म्ऽअध॑त्था: । ब्रह्म॑णा । च॒ । बृ॒ह॒स्प॒ते॒ । तया॑ । अ॒हम् । इ॒न्द्र॒ऽसं॒धया॑ । सर्वा॑न् । दे॒वान् । इ॒ह । हु॒वे॒ । इ॒त: । ज॒य॒त॒ । मा । अ॒मुत॑: ॥१२.९॥


    स्वर रहित मन्त्र

    यामिन्द्रेण संधां समधत्था ब्रह्मणा च बृहस्पते। तयाहमिन्द्रसंधया सर्वान्देवानिह हुव इतो जयत मामुतः ॥

    स्वर रहित पद पाठ

    याम् । इन्द्रेण । सम्ऽधाम् । सम्ऽअधत्था: । ब्रह्मणा । च । बृहस्पते । तया । अहम् । इन्द्रऽसंधया । सर्वान् । देवान् । इह । हुवे । इत: । जयत । मा । अमुत: ॥१२.९॥

    अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 9

    भावार्थ -
    हे (बृहस्पते) बृहस्पते ! वेद के विद्वान् ! (याम् संधाम्) जिस संधा, प्रतिज्ञा को (इन्द्रेण ब्रह्मणा च) इन्द्र राजा, और ब्रह्म के ज्ञानी विद्वान् ब्राह्मण के साथ (सन् अवत्थाः) तू संधि कर लेता है (तया) इस (इन्द्रसंघया) राजा के साथ की हुई सन्धि या प्रतिज्ञा के अनुसार (अहम्) मैं (सर्वान् देवान्) सब करपद राजाओं को (इह हुवे) यहां बुलाता हूं और आज्ञा देता हूं कि (इतः जयत) इस इस दिशा में विजय करो और (अमुतः) अमुक अमुक दिशाओं में विजय मत करो।

    ऋषि | देवता | छन्द | स्वर - भृग्वङ्गिरा ऋषिः। मन्त्रोक्तस्त्रिषन्धिर्देवता। १ विराट् पथ्याबृहती, २ त्र्यवसाना षट्पा त्रिष्टुब्गर्भाति जगती, ३ विराड् आस्तार पंक्तिः, ४ विराट् त्रिष्टुप् पुरो विराट पुरस्ताज्ज्योतिस्त्रिष्टुप्, १२ पञ्चपदा पथ्यापंक्तिः, १३ षट्पदा जगती, १६ त्र्यवसाना षट्पदा ककुम्मती अनुष्टुप् त्रिष्टुब् गर्भा शक्वरी, १७ पथ्यापंक्तिः, २१ त्रिपदा गायत्री, २२ विराट् पुरस्ताद बृहती, २५ ककुप्, २६ प्रस्तारपंक्तिः, ६-११, १४, १५, १८-२०, २३, २४, २७ अनुष्टुभः। सप्तविंशत्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top