अथर्ववेद - काण्ड 11/ सूक्त 5/ मन्त्र 11
अ॒र्वाग॒न्य इ॒तो अ॒न्यः पृ॑थि॒व्या अ॒ग्नी स॒मेतो॒ नभ॑सी अन्त॒रेमे। तयोः॑ श्रयन्ते र॒श्मयोऽधि॑ दृ॒ढास्ताना ति॑ष्ठति॒ तप॑सा ब्रह्मचा॒री ॥
स्वर सहित पद पाठअ॒र्वाक् । अ॒न्य: । इ॒त: । अ॒न्य: । पृ॒थि॒व्या: । अ॒ग्नी इति॑ । स॒म्ऽएत॑: । नभ॑सी॒ इति॑ । अ॒न्त॒रा । इ॒मे इति॑ । तयो॑: । श्र॒य॒न्ते॒ । र॒श्मय॑: । अधि॑ । दृ॒ढा: । तान् । आ । ति॒ष्ठ॒ति॒ । तप॑सा । ब्र॒ह्म॒ऽचा॒री ॥७.११॥
स्वर रहित मन्त्र
अर्वागन्य इतो अन्यः पृथिव्या अग्नी समेतो नभसी अन्तरेमे। तयोः श्रयन्ते रश्मयोऽधि दृढास्ताना तिष्ठति तपसा ब्रह्मचारी ॥
स्वर रहित पद पाठअर्वाक् । अन्य: । इत: । अन्य: । पृथिव्या: । अग्नी इति । सम्ऽएत: । नभसी इति । अन्तरा । इमे इति । तयो: । श्रयन्ते । रश्मय: । अधि । दृढा: । तान् । आ । तिष्ठति । तपसा । ब्रह्मऽचारी ॥७.११॥
अथर्ववेद - काण्ड » 11; सूक्त » 5; मन्त्र » 11
विषय - ब्रह्मचारी के कर्तव्य।
भावार्थ -
(इतः पृथिव्याः) इस पृथिवी के भी (अर्वाक्) नीचे (अन्य) एक और्वानल नामक अग्नि है और (अन्यः) दूसरा (पृथिव्याः) इस पृथिवी का पार्थिव अग्नि है, ये दोनों (अग्नी) अग्निएं (इमे नभसी अन्तः) इन दोनों लोकों के बीच में (सम् एतः) परस्पर संगत होते हैं। (तयोः) उन दोनों में (अति दृढ़ाः) अत्यन्त दृढ़ (रश्मयः) रश्मियें, किरण (श्रयन्ते) आश्रित हैं। (तान्) उनको ब्रह्मचारी (तपसा) अपने तपोबल से (आ तिष्ठति) प्राप्त होता है।
पृथ्वी के भीतर और्वानल जो भूकम्पादि का कारण है और पृथ्वी पर अग्नि जो वनों को जला डालता है दोनों के समान तेज और सामर्थ्य को ब्रह्मचारी अपने तप से प्राप्त करता है। अर्थात् वह तपोबल से और्वानल के समान कम्पकारी और अग्नि के समान भीषण दाहकारी हो जाता है।
टिप्पणी -
(प्र०) ‘अगन्यो दिवः पृष्ठादितोऽन्यः पृथिव्याः’ (तृ०) ‘रश्मयोतिदृढा’ इति पैप्प० सं०, सायणाभिमतश्च।
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। ब्रह्मचारी देवता। १ पुरोतिजागतविराड् गर्भा, २ पञ्चपदा बृहतीगर्भा विराट् शक्वरी, ६ शाक्वरगर्भा चतुष्पदा जगती, ७ विराड्गर्भा, ८ पुरोतिजागताविराड् जगती, ९ बार्हतगर्भा, १० भुरिक्, ११ जगती, १२ शाकरगर्भा चतुष्पदा विराड् अतिजगती, १३ जगती, १५ पुरस्ताज्ज्योतिः, १४, १६-२२ अनुष्टुप्, २३ पुरो बार्हतातिजागतगर्भा, २५ आर्ची उष्गिग्, २६ मध्ये ज्योतिरुष्णग्गर्भा। षड्विंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें