अथर्ववेद - काण्ड 11/ सूक्त 5/ मन्त्र 18
सूक्त - ब्रह्मा
देवता - ब्रह्मचारी
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मचर्य सूक्त
ब्र॑ह्म॒चर्ये॑ण क॒न्या॒ युवा॑नं विन्दते॒ पति॑म्। अ॑न॒ड्वान्ब्र॑ह्म॒चर्ये॒णाश्वो॑ घा॒सं जि॑गीर्षति ॥
स्वर सहित पद पाठब्र॒ह्म॒ऽचर्ये॑ण । क॒न्या᳡ । युवा॑नम् । वि॒न्द॒ते॒ । पति॑म् । अ॒न॒ड्वान् । ब्र॒ह्म॒ऽचर्ये॑ण । अश्व॑: । घा॒सम् । जि॒गी॒र्ष॒ति॒ ॥७.१८॥
स्वर रहित मन्त्र
ब्रह्मचर्येण कन्या युवानं विन्दते पतिम्। अनड्वान्ब्रह्मचर्येणाश्वो घासं जिगीर्षति ॥
स्वर रहित पद पाठब्रह्मऽचर्येण । कन्या । युवानम् । विन्दते । पतिम् । अनड्वान् । ब्रह्मऽचर्येण । अश्व: । घासम् । जिगीर्षति ॥७.१८॥
अथर्ववेद - काण्ड » 11; सूक्त » 5; मन्त्र » 18
विषय - ब्रह्मचारी के कर्तव्य।
भावार्थ -
(ब्रह्मचर्येण) ब्रह्मचर्य के पालन से (कन्या) कन्या (युवानं पतिम् विन्दते) युवा पति को प्राप्त करती है। और (ब्रह्मचर्येण) ब्रह्मचर्य रूप इन्द्रिय संयम द्वारा ही (अनड्वान् अश्वः) गाड़ी का भार उठाने वाले बैल और घोड़ा (घासं जिगीर्षति) घास खाने में समर्थ होता है। ‘अनड्वान् पतिं विन्दते’ इति सायणाभिमतोऽन्वयश्चिन्त्यः।
टिप्पणी -
(च०) ‘घासं जिगीषति’ इति बहुत्र। ‘जिहीर्षति’ इति पैप्प० सं०। ‘जिगीषति’ इति ह्विटन्निसम्मतः। ‘जिगीर्षति’ इति सायणाभिमतः।
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। ब्रह्मचारी देवता। १ पुरोतिजागतविराड् गर्भा, २ पञ्चपदा बृहतीगर्भा विराट् शक्वरी, ६ शाक्वरगर्भा चतुष्पदा जगती, ७ विराड्गर्भा, ८ पुरोतिजागताविराड् जगती, ९ बार्हतगर्भा, १० भुरिक्, ११ जगती, १२ शाकरगर्भा चतुष्पदा विराड् अतिजगती, १३ जगती, १५ पुरस्ताज्ज्योतिः, १४, १६-२२ अनुष्टुप्, २३ पुरो बार्हतातिजागतगर्भा, २५ आर्ची उष्गिग्, २६ मध्ये ज्योतिरुष्णग्गर्भा। षड्विंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें