अथर्ववेद - काण्ड 11/ सूक्त 5/ मन्त्र 26
सूक्त - ब्रह्मा
देवता - ब्रह्मचारी
छन्दः - मध्येज्योतिरुष्णिक्त्रिष्टुप्
सूक्तम् - ब्रह्मचर्य सूक्त
तानि॒ कल्प॑द् ब्रह्मचा॒री स॑लि॒लस्य॑ पृ॒ष्ठे तपो॑ऽतिष्ठत्त॒प्यमा॑नः समु॒द्रे। स स्ना॒तो ब॒भ्रुः पि॑ङ्ग॒लः पृ॑थि॒व्यां ब॒हु रो॑चते ॥
स्वर सहित पद पाठतानि॑ । कल्प॑त् । ब्र॒ह्म॒ऽचा॒री । स॒लि॒लस्य॑ । पृ॒ष्ठे । तप॑: । अ॒ति॒ष्ठ॒त् । त॒प्यमा॑न: । स॒मु॒द्रे । स: । स्ना॒त: । ब॒भ्रु: । पि॒ङ्ग॒ल: । पृ॒थि॒व्याम् । ब॒हु । रो॒च॒ते॒ ॥७.२६॥
स्वर रहित मन्त्र
तानि कल्पद् ब्रह्मचारी सलिलस्य पृष्ठे तपोऽतिष्ठत्तप्यमानः समुद्रे। स स्नातो बभ्रुः पिङ्गलः पृथिव्यां बहु रोचते ॥
स्वर रहित पद पाठतानि । कल्पत् । ब्रह्मऽचारी । सलिलस्य । पृष्ठे । तप: । अतिष्ठत् । तप्यमान: । समुद्रे । स: । स्नात: । बभ्रु: । पिङ्गल: । पृथिव्याम् । बहु । रोचते ॥७.२६॥
अथर्ववेद - काण्ड » 11; सूक्त » 5; मन्त्र » 26
विषय - ब्रह्मचारी के कर्तव्य।
भावार्थ -
(तानि) पूर्वोक्त प्राण, अपान, व्यान, वाणी, मन, हृदय, चक्षु, श्रोत्र, ब्रह्म, मेधा, यश, अन्न, वीर्य आदि समस्त धातुओं को (कल्पत्) धारण करता हुआ (ब्रह्मचारी) ब्रह्मचारी (समुद्रे) समुद्र के समान ज्ञान और सामर्थ्य में गम्भीर परमेश्वर के आधार पर (सलिलस्य पृष्ठे) सलिल के समान सर्व जीवनाधार परमेश्वर के आनन्द रस के (पृष्ठे) पृष्ठ पर समुद्र के जल के ऊपर तपते हुए सूर्य के समान (तपः तप्यमानः) तप करता हुग्रा (अतिष्ठत्) विराजता है। (सः) वह (स्नातः) विद्या और व्रत में स्नात, निष्णात होकर (बभ्रुः) ज्ञान धारण में समर्थ प्रकाशमान (पिङ्गलः) तेजस्वी हो कर (बहु रोचते) अत्यन्त अधिक शोभा देता है।
टिप्पणी -
‘तानि कल्पन्’ इति ह्विनिकामितः पाठः।
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। ब्रह्मचारी देवता। १ पुरोतिजागतविराड् गर्भा, २ पञ्चपदा बृहतीगर्भा विराट् शक्वरी, ६ शाक्वरगर्भा चतुष्पदा जगती, ७ विराड्गर्भा, ८ पुरोतिजागताविराड् जगती, ९ बार्हतगर्भा, १० भुरिक्, ११ जगती, १२ शाकरगर्भा चतुष्पदा विराड् अतिजगती, १३ जगती, १५ पुरस्ताज्ज्योतिः, १४, १६-२२ अनुष्टुप्, २३ पुरो बार्हतातिजागतगर्भा, २५ आर्ची उष्गिग्, २६ मध्ये ज्योतिरुष्णग्गर्भा। षड्विंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें