Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 5/ मन्त्र 15
    सूक्त - ब्रह्मा देवता - ब्रह्मचारी छन्दः - पुरस्ताज्ज्योतिस्त्रिष्टुप् सूक्तम् - ब्रह्मचर्य सूक्त

    अ॒मा घृ॒तं कृ॑णुते॒ केव॑लमाचा॒र्यो भू॒त्वा वरु॑णो॒ यद्य॒दैच्छ॑त्प्र॒जाप॑तौ। तद्ब्र॑ह्मचा॒री प्राय॑च्छ॒त्स्वान्मि॒त्रो अध्या॒त्मनः॑ ॥

    स्वर सहित पद पाठ

    अ॒मा । घृ॒तम् । कु॒णु॒ते॒ । केव॑लम् । आ॒ऽचा॒र्य᳡: । भू॒त्वा । वरु॑ण: । यत्ऽय॑त् । ऐच्छ॑त् । प्र॒जाऽप॑तौ । तत् । ब्र॒ह्म॒ऽचा॒री । प्र । अ॒य॒च्छ॒त् । स्वान् । मि॒त्र: । अधि॑ । आ॒त्मन॑: ॥७.१५॥


    स्वर रहित मन्त्र

    अमा घृतं कृणुते केवलमाचार्यो भूत्वा वरुणो यद्यदैच्छत्प्रजापतौ। तद्ब्रह्मचारी प्रायच्छत्स्वान्मित्रो अध्यात्मनः ॥

    स्वर रहित पद पाठ

    अमा । घृतम् । कुणुते । केवलम् । आऽचार्य: । भूत्वा । वरुण: । यत्ऽयत् । ऐच्छत् । प्रजाऽपतौ । तत् । ब्रह्मऽचारी । प्र । अयच्छत् । स्वान् । मित्र: । अधि । आत्मन: ॥७.१५॥

    अथर्ववेद - काण्ड » 11; सूक्त » 5; मन्त्र » 15

    भावार्थ -
    (वरुणः) वरुण, सर्वश्रेष्ठ पुरुष (आचार्यः भूत्वा) आचार्य होकर (केवलम्) स्वयं (घृतम्) अति दीप्त ज्ञानमय (अमा) अपरिमित तेज को (कृणुते) साधता है। इसलिये वह (यत् यत् ऐच्छत्) वह जो जो पदार्थ गुरुदक्षिणा रूप से चाहता है (ब्रह्मचारी) ब्रह्मचारी (मित्रः) आचार्य का मित्र होकर (आत्मनः स्वान्) अपने धन आदि पदार्थों को (प्रजापतौ) प्रजापति, गुरु में ही (प्रायच्छत्) अर्पण करता है।

    ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। ब्रह्मचारी देवता। १ पुरोतिजागतविराड् गर्भा, २ पञ्चपदा बृहतीगर्भा विराट् शक्वरी, ६ शाक्वरगर्भा चतुष्पदा जगती, ७ विराड्गर्भा, ८ पुरोतिजागताविराड् जगती, ९ बार्हतगर्भा, १० भुरिक्, ११ जगती, १२ शाकरगर्भा चतुष्पदा विराड् अतिजगती, १३ जगती, १५ पुरस्ताज्ज्योतिः, १४, १६-२२ अनुष्टुप्, २३ पुरो बार्हतातिजागतगर्भा, २५ आर्ची उष्गिग्, २६ मध्ये ज्योतिरुष्णग्गर्भा। षड्विंशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top