अथर्ववेद - काण्ड 11/ सूक्त 5/ मन्त्र 25
सूक्त - ब्रह्मा
देवता - ब्रह्मचारी
छन्दः - एकावसानार्च्युष्णिक्
सूक्तम् - ब्रह्मचर्य सूक्त
चक्षुः॒ श्रोत्रं॒ यशो॑ अ॒स्मासु॑ धे॒ह्यन्नं॒ रेतो॒ लोहि॑तमु॒दर॑म् ॥
स्वर सहित पद पाठचक्षु॑: । श्रोत्र॑म् । यश॑: । अ॒स्मासु॑ । धे॒हि॒ । अन्न॑म् । रेत॑: । लोहि॑तम् । उदर॑म् ॥७.२५॥
स्वर रहित मन्त्र
चक्षुः श्रोत्रं यशो अस्मासु धेह्यन्नं रेतो लोहितमुदरम् ॥
स्वर रहित पद पाठचक्षु: । श्रोत्रम् । यश: । अस्मासु । धेहि । अन्नम् । रेत: । लोहितम् । उदरम् ॥७.२५॥
अथर्ववेद - काण्ड » 11; सूक्त » 5; मन्त्र » 25
विषय - ब्रह्मचारी के कर्तव्य।
भावार्थ -
हे ब्रह्मचारिन् ! (अस्मासु) हम प्रजाओं में आप (चक्षुः श्रोत्रं यशः) चक्षु, श्रोत्र, यश और (अन्नं रेतः लोहितम् उदरं) अन्न, वीर्य, रक्त और उत्तम जाठर अग्नि से युक्त पेट को भी (धेहि) धारण कराओ।
टिप्पणी -
‘वाचं श्रेष्ठां यशोऽस्मासु’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। ब्रह्मचारी देवता। १ पुरोतिजागतविराड् गर्भा, २ पञ्चपदा बृहतीगर्भा विराट् शक्वरी, ६ शाक्वरगर्भा चतुष्पदा जगती, ७ विराड्गर्भा, ८ पुरोतिजागताविराड् जगती, ९ बार्हतगर्भा, १० भुरिक्, ११ जगती, १२ शाकरगर्भा चतुष्पदा विराड् अतिजगती, १३ जगती, १५ पुरस्ताज्ज्योतिः, १४, १६-२२ अनुष्टुप्, २३ पुरो बार्हतातिजागतगर्भा, २५ आर्ची उष्गिग्, २६ मध्ये ज्योतिरुष्णग्गर्भा। षड्विंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें