अथर्ववेद - काण्ड 11/ सूक्त 5/ मन्त्र 12
सूक्त - ब्रह्मा
देवता - ब्रह्मचारी
छन्दः - शाक्वरगर्भा चतुष्पदा विराडति जगती
सूक्तम् - ब्रह्मचर्य सूक्त
अ॑भि॒क्रन्द॑न्स्त॒नय॑न्नरु॒णः शि॑ति॒ङ्गो बृ॒हच्छेपोऽनु॒ भूमौ॑ जभार। ब्र॑ह्मचा॒री सि॑ञ्चति॒ सानौ॒ रेतः॑ पृथि॒व्यां तेन॑ जीवन्ति प्र॒दिश॒श्चत॑स्रः ॥
स्वर सहित पद पाठअ॒भि॒ऽक्रन्द॑न् । स्त॒नय॑न् । अ॒रु॒ण: । शि॒ति॒ङ्ग: । बृ॒हत् । शेप॑: । अनु॑ । भूमौ॑ । ज॒भा॒र॒ । ब्र॒ह्म॒ऽचा॒री । सि॒ञ्च॒ति॒ । सानौ॑ । रेत॑: । पृ॒थि॒व्याम् । तेन॑ । जी॒व॒न्ति॒ । प्र॒ऽदिश॑: । चत॑स्र: ॥७.१२॥
स्वर रहित मन्त्र
अभिक्रन्दन्स्तनयन्नरुणः शितिङ्गो बृहच्छेपोऽनु भूमौ जभार। ब्रह्मचारी सिञ्चति सानौ रेतः पृथिव्यां तेन जीवन्ति प्रदिशश्चतस्रः ॥
स्वर रहित पद पाठअभिऽक्रन्दन् । स्तनयन् । अरुण: । शितिङ्ग: । बृहत् । शेप: । अनु । भूमौ । जभार । ब्रह्मऽचारी । सिञ्चति । सानौ । रेत: । पृथिव्याम् । तेन । जीवन्ति । प्रऽदिश: । चतस्र: ॥७.१२॥
अथर्ववेद - काण्ड » 11; सूक्त » 5; मन्त्र » 12
विषय - ब्रह्मचारी के कर्तव्य।
भावार्थ -
(अभिक्रन्दन्) सबको आह्लादित करता हुआ (स्तनयन्) गर्जना करता हुआ (शितिङ्गः) श्यामवर्ण, (अरुणः) जलपूर्ण, मेघ (बृहत्-शेपः) बड़े भारी वीर्य रूप जल को (भूमौ अनु जभार) पृथ्वी पर ला बरसाता है। और (सानौ) पर्वतों पर और (पृथिव्याम्) पृथिवी पर (रेतः सिञ्चति) जल सेचन करता है। (चतस्रः प्रदिशः तेन जीवन्ति) उससे चारों दिशाओं के प्राणी जीवन धारण करते हैं। वह मेघ स्वयं (ब्रह्मचारी) ब्रह्मचारी है, ब्रह्मचारी के समान ऊर्ध्वरेता है। उस ब्रह्म की शक्ति मेघ के समान ही ब्रह्मचारी भी (अभिक्रन्दन् स्तनयन्) सब को प्रसन्न करता हुआ, गर्जता हुआ (अरुणः) सूर्य के समान तेजस्वी (शितिङ्गः= क्षितिङ्गः) प्रदीप्ताङ्ग या पृथिवी पर निर्भय होकर विचरने वाला (बृहत्शेपः भूमौ अनु जभार) भूमि पर बड़ा भारी वीर्य धारण किये रहता है। वह (सानौ) पर्वत के शिखर के समान महान् उच्च कार्य में या (पृथिव्यां) पृथिवी के समान उपकार के विशाल भूमि में अपना (रेतः सिञ्चति) वीर्य और सामर्थ्य लगाता है। (तेन जीवन्ति प्रदिशः चतस्रः) उससे चारों दिशाओं के प्राणी प्राण धारण करते और सुखी होते हैं।
टिप्पणी -
(प्र०) ‘अभिक्रन्दन्निरुणच्चतिंगो' इति पैप्प० सं०। ‘वरुणः श्यतिङ्गो’ हृति सायणाभितः।
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। ब्रह्मचारी देवता। १ पुरोतिजागतविराड् गर्भा, २ पञ्चपदा बृहतीगर्भा विराट् शक्वरी, ६ शाक्वरगर्भा चतुष्पदा जगती, ७ विराड्गर्भा, ८ पुरोतिजागताविराड् जगती, ९ बार्हतगर्भा, १० भुरिक्, ११ जगती, १२ शाकरगर्भा चतुष्पदा विराड् अतिजगती, १३ जगती, १५ पुरस्ताज्ज्योतिः, १४, १६-२२ अनुष्टुप्, २३ पुरो बार्हतातिजागतगर्भा, २५ आर्ची उष्गिग्, २६ मध्ये ज्योतिरुष्णग्गर्भा। षड्विंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें