अथर्ववेद - काण्ड 11/ सूक्त 5/ मन्त्र 8
सूक्त - ब्रह्मा
देवता - ब्रह्मचारी
छन्दः - पुरोऽतिजागता विराड्जगती
सूक्तम् - ब्रह्मचर्य सूक्त
आ॑चा॒र्यस्ततक्ष॒ नभ॑सी उ॒भे इ॒मे उ॒र्वी ग॑म्भी॒रे पृ॑थि॒वीं दिवं॑ च। ते र॑क्षति॒ तप॑सा ब्रह्मचा॒री तस्मि॑न्दे॒वाः संम॑नसो भवन्ति ॥
स्वर सहित पद पाठआ॒ऽचा॒र्य᳡: । त॒त॒क्ष॒ । नभ॑सी॒ इति॑ । उ॒भे इति॑ । इ॒मे इति॑ । उ॒र्वी इति॑ । ग॒म्भी॒रे इति॑ । पृ॒थि॒वीम् । दिव॑म् । च॒ । ते इति॑ । र॒क्ष॒ति॒ । तप॑सा । ब्र॒ह्म॒ऽचा॒री । तस्मि॑न् । दे॒वा: । सम्ऽम॑नस: । भ॒व॒न्ति॒ ॥७.८॥
स्वर रहित मन्त्र
आचार्यस्ततक्ष नभसी उभे इमे उर्वी गम्भीरे पृथिवीं दिवं च। ते रक्षति तपसा ब्रह्मचारी तस्मिन्देवाः संमनसो भवन्ति ॥
स्वर रहित पद पाठआऽचार्य: । ततक्ष । नभसी इति । उभे इति । इमे इति । उर्वी इति । गम्भीरे इति । पृथिवीम् । दिवम् । च । ते इति । रक्षति । तपसा । ब्रह्मऽचारी । तस्मिन् । देवा: । सम्ऽमनस: । भवन्ति ॥७.८॥
अथर्ववेद - काण्ड » 11; सूक्त » 5; मन्त्र » 8
विषय - ब्रह्मचारी के कर्तव्य।
भावार्थ -
(आचार्यः) जिस प्रकार सब का परम आचार्य परमेश्वर (इमे) इन दोनों (उर्वी) विशाल, (गम्भीरे) गम्भीर, (नभसी) सब को अपने भीतर बांधने वाले (पृथिवीं दिवं च) पृथिवी और द्यौलोक को (ततक्ष) बनाता है उसी प्रकार ब्रह्मचारी का आचार्य ही माता और पिता को, प्रजा और राजा को भी विशाल गम्भीर और यशस्वी बना देता है। (ब्रह्मचारी) ब्रह्मचारी (तपसा) अपने तप से (ते) उन दोनों की (रक्षति) रक्षा करता है। (तस्मिन्) ऐसे ब्रह्मचारी में (देवाः) समस्त देव, विद्वान्गण (संमनसः भवन्ति) एकचित्त होकर रहते हैं।
टिप्पणी -
(तृ० च०) ‘तौ ब्रह्मचारी तपसाभिरक्षति तयोर्देवाः सदमादं मदन्ति’, (द्वि०) ‘उभे उर्वी’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। ब्रह्मचारी देवता। १ पुरोतिजागतविराड् गर्भा, २ पञ्चपदा बृहतीगर्भा विराट् शक्वरी, ६ शाक्वरगर्भा चतुष्पदा जगती, ७ विराड्गर्भा, ८ पुरोतिजागताविराड् जगती, ९ बार्हतगर्भा, १० भुरिक्, ११ जगती, १२ शाकरगर्भा चतुष्पदा विराड् अतिजगती, १३ जगती, १५ पुरस्ताज्ज्योतिः, १४, १६-२२ अनुष्टुप्, २३ पुरो बार्हतातिजागतगर्भा, २५ आर्ची उष्गिग्, २६ मध्ये ज्योतिरुष्णग्गर्भा। षड्विंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें