अथर्ववेद - काण्ड 11/ सूक्त 5/ मन्त्र 9
सूक्त - ब्रह्मा
देवता - ब्रह्मचारी
छन्दः - बृहतीगर्भा त्रिष्टुप्
सूक्तम् - ब्रह्मचर्य सूक्त
इ॒मां भूमिं॑ पृथि॒वीं ब्र॑ह्मचा॒री भि॒क्षामा ज॑भार प्रथ॒मो दिवं॑ च। ते कृ॒त्वा स॒मिधा॒वुपा॑स्ते॒ तयो॒रार्पि॑ता॒ भुव॑नानि॒ विश्वा॑ ॥
स्वर सहित पद पाठइ॒माम् । भूमि॑म् । पृ॒थि॒वीम् । ब्र॒ह्म॒ऽचा॒री । भि॒क्षाम् । आ । ज॒भा॒र॒ । प्र॒थ॒म: । दिव॑म् । च॒ । ते इति॑ । कृ॒त्वा । स॒म्ऽइधौ॑ । उप॑ । आ॒स्ते॒ । तयो॑: । आर्पि॑ता । भुव॑नानि । विश्वा॑ ॥७.९॥
स्वर रहित मन्त्र
इमां भूमिं पृथिवीं ब्रह्मचारी भिक्षामा जभार प्रथमो दिवं च। ते कृत्वा समिधावुपास्ते तयोरार्पिता भुवनानि विश्वा ॥
स्वर रहित पद पाठइमाम् । भूमिम् । पृथिवीम् । ब्रह्मऽचारी । भिक्षाम् । आ । जभार । प्रथम: । दिवम् । च । ते इति । कृत्वा । सम्ऽइधौ । उप । आस्ते । तयो: । आर्पिता । भुवनानि । विश्वा ॥७.९॥
अथर्ववेद - काण्ड » 11; सूक्त » 5; मन्त्र » 9
विषय - ब्रह्मचारी के कर्तव्य।
भावार्थ -
(प्रथमः) सब से प्रथम (ब्रह्मचारी) ब्रह्मचारी (इमां पृथिवीं भूमिम्) इस विशाल पृथिवी को (भिक्षाम्) भिक्षा स्वरूप से ग्रहण करता है। और (दिवं च) और द्यौलोक को भी भिक्षा रूप में ग्रहण करता है। और (ते) उन दोनों को (समिधौ कृत्वा) समिधा बनाकर (उपास्ते) उपासना करता है, अग्नि और आचार्य की उपासना करता है। (तयोः) उन दोनों में ही (विश्वा भुवनानि आर्पिता) समस्त भुवन, प्राणि, आश्रित हैं।
टिप्पणी -
(द्वि०) ‘भिक्षां जभार’ (तृ०) ‘ते ब्रह्म कृत्वा समिधा उपासते’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। ब्रह्मचारी देवता। १ पुरोतिजागतविराड् गर्भा, २ पञ्चपदा बृहतीगर्भा विराट् शक्वरी, ६ शाक्वरगर्भा चतुष्पदा जगती, ७ विराड्गर्भा, ८ पुरोतिजागताविराड् जगती, ९ बार्हतगर्भा, १० भुरिक्, ११ जगती, १२ शाकरगर्भा चतुष्पदा विराड् अतिजगती, १३ जगती, १५ पुरस्ताज्ज्योतिः, १४, १६-२२ अनुष्टुप्, २३ पुरो बार्हतातिजागतगर्भा, २५ आर्ची उष्गिग्, २६ मध्ये ज्योतिरुष्णग्गर्भा। षड्विंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें