Loading...
ऋग्वेद मण्डल - 2 के सूक्त 12 के मन्त्र
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 2/ सूक्त 12/ मन्त्र 13
    ऋषिः - गृत्समदः शौनकः देवता - इन्द्र: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    द्यावा॑ चिदस्मै पृथि॒वी न॑मेते॒ शुष्मा॑च्चिदस्य॒ पर्व॑ता भयन्ते। यः सो॑म॒पा नि॑चि॒तो वज्र॑बाहु॒र्यो वज्र॑हस्तः॒ स ज॑नास॒ इन्द्रः॑॥

    स्वर सहित पद पाठ

    द्यावा॑ । चि॒त् । अ॒स्मै॒ । पृ॒थि॒वी इति॑ । न॒मे॒ते॒ इति॑ । शुष्मा॑त् । चि॒त् । अ॒स्य॒ । पर्व॑ताः । भ॒य॒न्ते॒ । यः । सो॒म॒ऽपाः । नि॒ऽचि॒तः । वज्र॑ऽबाहुः । यः । वज्र॑ऽहस्तः । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥


    स्वर रहित मन्त्र

    द्यावा चिदस्मै पृथिवी नमेते शुष्माच्चिदस्य पर्वता भयन्ते। यः सोमपा निचितो वज्रबाहुर्यो वज्रहस्तः स जनास इन्द्रः॥

    स्वर रहित पद पाठ

    द्यावा। चित्। अस्मै। पृथिवी इति। नमेते इति। शुष्मात्। चित्। अस्य। पर्वताः। भयन्ते। यः। सोमऽपाः। निऽचितः। वज्रऽबाहुः। यः। वज्रऽहस्तः। सः। जनासः। इन्द्रः॥

    ऋग्वेद - मण्डल » 2; सूक्त » 12; मन्त्र » 13
    अष्टक » 2; अध्याय » 6; वर्ग » 9; मन्त्र » 3
    Acknowledgment

    संस्कृत (1)

    विषयः

    पुनः सूर्यविषयमाह।

    अन्वयः

    हे जनासो युष्माभिरस्मै द्यावापृथिवी चिन्नमेते अस्य शुष्माच्चित्पर्वता भयन्ते यः सोमपा निचितो वज्रबाहुर्यो वज्रहस्तोऽस्ति स इन्द्रो वेदितव्यः ॥१३॥

    पदार्थः

    (द्यावा) द्यौः (चित्) इव (अस्मै) सूर्याय (पृथिवी) भूमिः (नमेते) प्रभूतं शब्दयेते (शुष्मात्) बलात् (चित्) अपि (अस्य) सूर्य्यस्य (पर्वताः) मेघाः (भयन्ते) बिभ्यति। अत्र व्यत्ययेनात्मनेपदम्। (यः) (सोमपाः) यः सोमरसं पिबति सः (निचितः) निश्चितश्चितः (वज्रबाहुः) बाहुवत् किरणबलः (यः) (वज्रहस्तः) वज्राः किरणा हस्ता यस्य (सः) (जनासः) (इन्द्रः) ॥१३॥

    भावार्थः

    हे मनुष्या यस्याकर्षणेन प्रकाशक्षिती नम्रे इव वर्त्तेते मेघा भ्रमन्ति हस्ताभ्यामिव यो रसमूर्ध्वन्नयति तं यथावत्संप्रयुञ्जत ॥१३॥

    इस भाष्य को एडिट करें

    हिन्दी (1)

    विषय

    फिर सूर्य विषय को अगले मन्त्र में कहा है।

    पदार्थ

    हे (जनासः) मनुष्यो ! तुमको (अस्मै) इस सूर्यमण्डल के लिये (द्यावापृथिवी) आकाश और भूमि के समान बृहत् पदार्थ (चित्) भी (नमेते) अति सामर्थ्ययुक्त शब्दायमान होते हैं (अस्य) इस सूर्यमण्डल के (शुष्मात्) बल से (चित्) ही (पर्वताः) मेघ (भयन्ते) भयभीत होते हैं (यः) जो (सोमपाः) रस को पीता (निचितः) निरन्तर अनेक पदार्थों से इकट्ठा किया गया (वज्रबाहुः) और (यः) जो बाहुओं के तुल्य किरण बलयुक्त तथा (वज्रहस्तः) जिसकी हाथों के समान किरणें हैं वह (इन्द्रः) सूर्य्यलोक जानने योग्य है ॥१३॥

    भावार्थ

    हे मनुष्यो ! जिसके आकर्षण से प्रकाश और क्षिति नमे हुए वर्त्तमान हैं, मेघ भ्रमि रहे हैं, हाथों के समान जो रस को ऊर्ध्व पहुँचाता है, उसका यथावत् अच्छे प्रकार प्रयोग करो ॥१३॥

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    हे माणसांनो! ज्याच्या आकर्षणाने प्रकाश व क्षिती नमलेले आहेत, मेघ भ्रमण करीत आहेत, हात जसे कार्य करतात तसे जो रस वर पोचवितो त्या (सूर्याचा) चा यथायोग्य उपयोग करून घ्या. ॥ १३ ॥

    इस भाष्य को एडिट करें

    इंग्लिश (1)

    Meaning

    Heaven and earth bow to him in homage. Clouds cower and mountains quake for fear of his power. He is the creator, preserver and promoter of the soma nectar and ecstasy of life, knowledge concentrate and power both, thunder-armed for punishment and protection, flower-handed with kusha grass for blessing and benediction. Such is Indra, lord of light and might and life of life, O children of the earth.

    इस भाष्य को एडिट करें
    Top