Loading...
अथर्ववेद के काण्ड - 11 के सूक्त 7 के मन्त्र

मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 7/ मन्त्र 5
    ऋषि: - अथर्वा देवता - उच्छिष्टः, अध्यात्मम् छन्दः - अनुष्टुप् सूक्तम् - उच्छिष्ट ब्रह्म सूक्त
    53

    ऋक्साम॒ यजु॒रुच्छि॑ष्ट उद्गी॒थः प्रस्तु॑तं स्तु॒तम्। हि॑ङ्का॒र उच्छि॑ष्टे॒ स्वरः॒ साम्नो॑ मे॒डिश्च॒ तन्मयि॑ ॥

    स्वर सहित पद पाठ

    ऋक् । साम॑ । यजु॑: । उत्ऽशि॑ष्टे । उ॒त्ऽगी॒थ: । प्रऽस्तु॑तम् । स्तु॒तम् । हि॒ङ्ऽका॒र । उत्ऽशि॑ष्टे । स्वर॑: । साम्न॑: । मे॒डि: । च॒ । तत् । मय‍ि॑ ॥९.५॥


    स्वर रहित मन्त्र

    ऋक्साम यजुरुच्छिष्ट उद्गीथः प्रस्तुतं स्तुतम्। हिङ्कार उच्छिष्टे स्वरः साम्नो मेडिश्च तन्मयि ॥

    स्वर रहित पद पाठ

    ऋक् । साम । यजु: । उत्ऽशिष्टे । उत्ऽगीथ: । प्रऽस्तुतम् । स्तुतम् । हिङ्ऽकार । उत्ऽशिष्टे । स्वर: । साम्न: । मेडि: । च । तत् । मय‍ि ॥९.५॥

    अथर्ववेद - काण्ड » 11; सूक्त » 7; मन्त्र » 5
    Acknowledgment

    हिन्दी (2)

    विषय

    सब जगत् के कारण परमात्मा का उपदेश।

    पदार्थ

    (उच्छिष्टे) शेष [म० १ परमात्मा] में [वर्तमान] (ऋक्) वेदवाणी, (साम) मोक्षविज्ञान, (यजुः) विद्वानों की पूजा, (उद्गीथः) उत्तम गान [वेदध्वनि आदि], (प्रस्तुतम्) प्रकरण अनुकूल (स्तुतम्) स्तोत्र [गुणों का व्याख्यान]। (उच्छिष्टे) शेष [जगदीश्वर] में [वर्त्तमान] (हिङ्कारः) वृद्धिकारक व्यवहार (स्वरः) स्वर [उदात्त, अनुदात्त और स्वरित भेद] (च) और (साम्नः) सामवेद [मोक्षज्ञान] की (मेडिः) वाणी, (तत्) वह [सब] (मयि) मुझ [उपासक] में [होवे] ॥५॥

    भावार्थ

    मनुष्य वेद द्वारा मोक्षज्ञान आदि सब उत्तम विद्याएँ प्राप्त करके संसार में उपदेश करता हुआ कल्याण पावे ॥५॥

    टिप्पणी

    ५−(ऋक्) वाक्-निघ० १।११। वेदवाणी (साम) अ० ७।५४।१। दुःखनाशकं मोक्षज्ञानम् (यजुः) अ० ७।५४।२। देवपूजनम्। विदुषां सत्कारः (उच्छिष्टे) म० १। परमात्मनि (उद्गीथः) गश्चोदि। उ० २।१०। उद्+गै गाने-थक्। वेदध्वनिः। प्रणवः (प्रस्तुतम्) प्रासङ्गिकम् (स्तुतम्) स्तोत्रम् (हिङ्कारः) अ० ७।७३।८। हि गतिवृद्ध्योः-डि+करोतेः-अण्, छान्दसं रूपम्। हिं गतिं वृद्धिं वा करोतीति। वृद्धिकरो व्यवहारः, (उच्छिष्टे) (स्वरः) उदात्तादिभेदः (साम्नः) मोक्षज्ञानस्य (मेडिः) वसिवपियजि०। उ० ४।१२५। मिल संश्लेषणे इञ्। मेडिः वाङ्नाम-निघ० १।११। वाणी (च) (तत्) तत्सर्वम् (मयि) उपासके भवेदिति शेषः ॥

    Vishay

    Padartha

    Bhavartha

    English (1)

    Subject

    Ucchhishta, the Ultimate Absolute Brahma

    Meaning

    The Rk, the Sama, the Yaju, the vaulting song of Aum, divine eulogy presented by the celebrant, the hinkara, the notes and accents of Samans, and the ecstasy that is in you and me, all is in Brahma.

    Top