यजुर्वेद - अध्याय 17/ मन्त्र 40
ऋषिः - अप्रतिरथ ऋषिः
देवता - इन्द्रो देवता
छन्दः - विराडार्षी त्रिष्टुप्
स्वरः - धैवतः
3
इन्द्र॑ऽआसां ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒रऽए॑तु॒ सोमः॑। दे॒व॒से॒नाना॑मभिभञ्जती॒नां जय॑न्तीनां म॒रुतो॑ य॒न्त्वग्र॑म्॥४०॥
स्वर सहित पद पाठइन्द्रः॑। आ॒सा॒म्। ने॒ता। बृह॒स्पतिः॑। दक्षि॑णा। य॒ज्ञः। पु॒रः। ए॒तु॒। सोमः॑। दे॒व॒से॒नाना॒मिति॑ देवऽसे॒नाना॑म्। अ॒भि॒भ॒ञ्ज॒ती॒नामित्य॑भिऽभञ्जती॒नाम्। जय॑न्तीनाम्। म॒रुतः॑। य॒न्तु॒। अग्र॑म् ॥४० ॥
स्वर रहित मन्त्र
इन्द्रऽआसान्नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः । देवसेनानामभिभञ्जतीनाञ्जयन्तीनाम्मरुतो यन्त्वग्रम् ॥
स्वर रहित पद पाठ
इन्द्रः। आसाम्। नेता। बृहस्पतिः। दक्षिणा। यज्ञः। पुरः। एतु। सोमः। देवसेनानामिति देवऽसेनानाम्। अभिभञ्जतीनामित्यभिऽभञ्जतीनाम्। जयन्तीनाम्। मरुतः। यन्तु। अग्रम्॥४०॥
Translation -
Let the resplendent one, the commander of the large army, be their leader; let the self-sacrificing squad be on their right; let the units intoxicated with herbal drinks move to the fore. Let the storm-troops march in the forefront of the conquering and overwhelming armies of godly people. (1)
Notes -
Netā, leader; who is in the fore-front. Yajñah brhaspatih, यज्ञः, sacrifice; बृहस्पतिः बृहत्कर्म कुर्वतां पति:, leader of those who are performing a great deed of self sacrifice, i. e. the leader of suicide squads. Somaḥ, a unit of soldiers intoxicated with Soma, herbal drinks. Abhibhanjatinam, from √ भंजो आमर्दने, to crush, to pound; शत्रून् मर्दयंतीनां,of armies crushing the enemies. Marutah, वायुवद् बलिष्ठाः शूराः, brave soldiers mighty as storm; storm-troopers.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal