यजुर्वेद - अध्याय 17/ मन्त्र 1
ऋषिः - मेधातिथिर्ऋषिः
देवता - मरुतो देवताः
छन्दः - भुरिगतिशक्वरी
स्वरः - पञ्चमः
1
अश्म॒न्नूर्जं॒ पर्व॑ते शिश्रिया॒णाम॒द्भ्यऽओष॑धीभ्यो॒ वन॒स्पति॑भ्यो॒ऽअधि॒ सम्भृ॑तं॒ पयः॑। तां न॒ऽइष॒मूर्जं॑ धत्त मरुतः सꣳररा॒णाऽअश्म॑ꣳस्ते॒ क्षुन् मयि॑ त॒ऽऊर्ग्यं॑ द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु॥१॥
स्वर सहित पद पाठअश्म॑न्। ऊर्ज॑म्। पर्व॑ते। शि॒श्रि॒या॒णाम्। अ॒द्भ्य इत्य॒त्ऽभ्यः। ओष॑धीभ्यः। वन॒स्पति॑भ्य इति॒ वन॒स्पति॑ऽभ्यः अधि॑। सम्भृ॑त॒मिति॒ सम्ऽभृ॑तम्। पयः॑। ताम्। नः॒। इष॑म्। ऊर्ज॑म्। ध॒त्त॒। म॒रु॒तः॒। स॒ꣳर॒रा॒णा इति॑ सम्ऽरराणाः। अश्म॑न्। ते॒। क्षुत्। मयि॑। ते॒। ऊर्क्। यम्। द्वि॒ष्मः। तम्। ते॒। शुक्। ऋ॒च्छ॒तु॒ ॥१ ॥
स्वर रहित मन्त्र
अश्मन्नूर्जम्पर्वते शिश्रियाणामद्भ्यऽओषधीभ्यो वनस्पतिभ्योऽअधि सम्भृतम्पयः । तान्नऽइषमूर्जन्धत्त मरुतः सँरराणाः अश्मँस्ते क्षुन्मयि तऽऊर्ग्ययन्द्विष्मस्तन्ते शुगृच्छतु ॥
स्वर रहित पद पाठ
अश्मन्। ऊर्जम्। पर्वते। शिश्रियाणाम्। अद्भय इत्यत्ऽभ्यः। ओषधीभ्यः। वनस्पतिभ्य इति वनस्पतिऽभ्यः अधि। सम्भृतमिति सम्ऽभृतम्। पयः। ताम्। नः। इषम्। ऊर्जम्। धत्त। मरुतः। सꣳरराणा इति सम्ऽरराणाः। अश्मन्। ते। क्षुत्। मयि। ते। ऊर्क्। यम्। द्विष्मः। तम्। ते। शुक्। ऋच्छतु॥१॥
Translation -
О cloud-bearing winds, energy lies hidden in rocks and mountains. It is gathered like milk from waters, herbs and plants. May you grant that food and vigour to me, O bounteous ones. (1) May your hunger be in rocks. (2) May your vigour be in me. (3) May your burning pain go to the man, we hate. (4)
Notes -
Aśman, अश्मनि, in rocks. Also, अश्म इति मेघनामसु पठितं, (Nigh. I. 10), in the cloud. Hail stones. Śiśriyāṇam, lying within. Ürjam, energy. Sambhrtam, is obtained; is gathered. Marutaḥ, O cloud-bearing winds. Sainrarānāh, सम्यक् रान्ति ददति ते संरराणाः, सम्यग्दातारः, O bounteous ones. Kşut, क्षुधा, hunger. Ürk, बलं, vigour. Suk,शोक:, burning pain; or heat. The commentators have interpreted it thus the energy lying in the mountains comes in the form of water and vegetation to cows and from them is ob tained in the form of milk. May you grant that food and energy to me May your hunger be in the rocks and vigour be in me.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal