यजुर्वेद - अध्याय 17/ मन्त्र 2
ऋषिः - मेधातिथिर्ऋषिः
देवता - अग्निर्देवता
छन्दः - निचृद्विकृतिः
स्वरः - मध्यमः
1
इ॒मा मे॑ऽअग्न॒ऽइष्ट॑का धे॒नवः॑ स॒न्त्वेका॑ च॒ दश॑ च॒ दश॑ च श॒तं च॑ श॒तं च॑ स॒हस्रं॑ च स॒हस्रं॑ चा॒युतं॑ चा॒युतं॑ च नि॒युतं॑ च नि॒युतं॑ च प्र॒युतं॒ चार्बु॑दं च॒ न्यर्बुदं च समु॒द्रश्च॒ मध्यं॒ चान्त॑श्च परा॒र्द्धश्चै॒ता मे॑ऽअग्न॒ऽइष्ट॑का धे॒नवः॑ सन्त्व॒मु॒त्रा॒मुष्मिँ॑ल्लो॒के॥२॥
स्वर सहित पद पाठइ॒माः। मे॒। अ॒ग्ने॒। इष्ट॑काः। धेनवः॑। स॒न्तु॒। एका॑। च॒। दश॑। च॒। दश॑। च॒। श॒तम्। च॒। श॒तम्। च॒। स॒हस्र॑म्। च॒। स॒हस्र॑म्। च॒। अ॒युत॑म्। च॒। अ॒युत॑म्। च॒। नि॒युत॒मिति॑ नि॒ऽयुत॑म्। च॒। नि॒युत॒मिति॑ नि॒ऽयुत॑म्। च॒। प्र॒युत॒मिति॑ प्र॒ऽयुत॑म्। च॒। अर्बु॑दम्। च॒। न्य॑र्बुद॒मिति॒ निऽअ॑र्बुदम्। च॒। स॒मु॒द्रः। च॒। मध्य॑म्। च॒। अन्तः॑। च॒। प॒रा॒र्द्धः। च॒। ए॒ताः। मे॒। अ॒ग्ने॒। इष्ट॑काः। धे॒नवः॑। स॒न्तु॒। अ॒मुत्र॑। अमुष्मि॑न्। लो॒के ॥२ ॥
स्वर रहित मन्त्र
इमा मेऽअग्नऽइष्टका धेनवः सन्त्वेका च दश च दश च शतञ्च शतञ्च सहस्रञ्च सहस्रञ्चायुतञ्चायुतञ्च नियुतञ्च नियुतञ्च प्रयुतञ्चार्बुदञ्च न्यर्बुदञ्च समुद्रश्च मध्यञ्चान्तश्च परार्धश्चौता मेऽअग्नऽइष्टका धेनवः सन्त्वमुत्रामुष्मिँल्लोके ॥
स्वर रहित पद पाठ
इमाः। मे। अग्ने। इष्टकाः। धेनवः। सन्तु। एका। च। दश। च। दश। च। शतम्। च। शतम्। च। सहस्रम्। च। सहस्रम्। च। अयुतम्। च। अयुतम्। च। नियुतमिति निऽयुतम्। च। नियुतमिति निऽयुतम्। च। प्रयुतमिति प्रऽयुतम्। च। अर्बुदम्। च। न्यर्बुदमिति निऽअर्बुदम्। च। समुद्रः। च। मध्यम्। च। अन्तः। च। परार्द्धः। च। एताः। मे। अग्ने। इष्टकाः। धेनवः। सन्तु। अमुत्र। अमुष्मिन्। लोके॥२॥
Translation -
O adorable Lord, these are my coveted milch cows; may, these become ten (dasa) from one (eka); from ten these may become hundred (sata); from hundred a thousand (sahasra); from a thousnd ten thousand (ayuta); from ten thousand a hundred thousand (niyuta); from a hundred thousand a million (prayuta); and ten millions (arbuda) and hundred millions (nyarbuda) and a billion (samudra) and ten billions (madhya); and a hundred billions (anta), anda trillion (parardha); these may be my coveted milchcows in the next world as well as in the present one, O adorable Lord. (1)
Notes -
This verse shows that istakā does not mean bricks, but is an adjective meaning, desired, desirable, or coveted. Its translation as bricks is unreasonable. Most natural meaning of this mantra will be: May my these coveted cows go on multiply ing from one to ten, from ten to hundred and so on. But the com mentators as referring to bricks: "May my these bricks give me, like cows, my desired fruit (things). Let these bricks be my cows. ' We think it is too much maninpulation. Amutra, परजन्मनि, in the next life. Amuşmin loke, in the yonder world. Or, in this world. The counting of numbers is notable. Each following num ber is ten times ofthe preceding one. Eka, Daśa, Satam, Sahasram, Ayutam, (ten thousand), Niyutam (लक्षं) Prayutam, Kotih, Arbudam (dasa kotiḥ), Nyarbudam, Abjam, Kharvam, Nikharvam, Mahapadmam, Sankuḥ, Samudraḥ, Madhyam. , Antaḥ, Parārdhaḥ. In the mantra, arbudam is followed by nyarbudam, but the commentators say, that this word denotes the abja numbers, which lie between abja and samudram, and these are kharva,, nikharva, mahapadma, and sanku. Decimal system is also here.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal