यजुर्वेद - अध्याय 17/ मन्त्र 13
ऋषिः - लोपामुद्रा ऋषिः
देवता - प्राणो देवता
छन्दः - निचृदार्षी जगती
स्वरः - षड्जः
1
ये दे॒वा दे॒वानां॑ य॒ज्ञिया॑ य॒ज्ञिया॑ना संवत्स॒रीण॒मुप॑ भा॒गमास॑ते। अ॒हु॒तादो॑ ह॒विषो॑ य॒ज्ञेऽअ॒स्मिन्त्स्व॒यं पि॑बन्तु॒ मधु॑नो घृ॒तस्य॑॥१३॥
स्वर सहित पद पाठये। दे॒वाः। दे॒वाना॑म्। य॒ज्ञियाः॑। य॒ज्ञिया॑नाम्। सं॒व॒त्स॒रीण॑म्। उप॑। भा॒गम्। आस॑ते। अ॒हु॒ताद॒ इत्य॑हुत॒ऽअदः॑। ह॒विषः॑। य॒ज्ञे। अ॒स्मिन्। स्व॒यम्। पि॒ब॒न्तु॒। मधु॑नः। घृ॒तस्य॑ ॥१३ ॥
स्वर रहित मन्त्र
ये देवा देवानाँयज्ञिया यज्ञियानाँ सँवत्सरीणमुप भागमासते । अहुतादो हविषो यज्ञेऽअस्मिन्त्स्वयम्पिबन्तु मधुनो घृतस्य ॥
स्वर रहित पद पाठ
ये। देवाः। देवानाम्। यज्ञियाः। यज्ञियानाम्। संवत्सरीणम्। उप। भागम्। आसते। अहुताद इत्यहुतऽअदः। हविषः। यज्ञे। अस्मिन्। स्वयम्। पिबन्तु। मधुनः। घृतस्य॥१३॥
Translation -
May the persons, learned among the learned, and dutiful among the dutiful, who enjoy their annual share, and who do not consume offerings, drink of their own honey and ~ melted butter at this sacrifice. (1)
Notes -
Devāḥ, दिव्यगुणैर्युक्ता विद्वांस:, enlightened persons. According to the traditionalists, 'द्विविधाः देवाः हविर्भुजः इन्द्रवरुणादयः शरीरनिर्वाहकाः प्राणापानादयश्च', devas are of two types; one, to whom oblations are offered, Indra, Varuna, etc. and the others, those sustain the body, Prāņa, Apāna etc. Yajniyāh, पूजनीयाः, संगमनीयाः, दानार्हाः वा, deserving worship (respect), company, and donations. Samvatsarīņam bhāgamupäsate, who enjoy their annual share. Ahutadaḥ,अहुतं अदंति ये , those who do not consume the offerings of the sacrifice. Madhuno ghṛtasya, of honey and ghee. By implication दधि, curd (yogurt) also should be added.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal