यजुर्वेद - अध्याय 17/ मन्त्र 89
ऋषिः - वामदेव ऋषिः
देवता - अग्निर्देवता
छन्दः - निचृदार्षी त्रिष्टुप्
स्वरः - धैवतः
1
स॒मु॒द्रादू॒र्मिर्मधु॑माँ॒२ऽउदा॑र॒दुपा॒शुना॒ सम॑मृत॒त्वमा॑नट्। घृ॒तस्य॒ नाम॒ गुह्यं॒ यदस्ति॑ जि॒ह्वा दे॒वाना॑म॒मृत॑स्य॒ नाभिः॑॥८९॥
स्वर सहित पद पाठस॒मु॒द्रात्। ऊ॒र्मिः। मधु॑मा॒निति॒ मधु॑ऽमान्। उत्। आ॒र॒त्। उप॑। अ॒ꣳशुना॑। सम्। अ॒मृ॒त॒त्वमित्य॑मृत॒त्वम्। आ॒न॒ट्। घृ॒तस्य॑ नाम॑। गुह्य॑म्। यत्। अस्ति॑। जि॒ह्वा। दे॒वाना॑म्। अ॒मृत॑स्य। नाभिः॑ ॥८९ ॥
स्वर रहित मन्त्र
समुद्रादूर्मिर्मधुमाँऽउदारदुपाँशुना सममृतत्वमानट् । घृतस्य नाम गुह्यँयदस्ति जिह्वा देवानाममृतस्य नाभिः ॥
स्वर रहित पद पाठ
समुद्रात्। ऊर्मिः। मधुमानिति मधुऽमान्। उत्। आरत्। उप। अꣳशुना। सम्। अमृतत्वमित्यमृतत्वम्। आनट्। घृतस्य नाम। गुह्यम्। यत्। अस्ति। जिह्वा। देवानाम्। अमृतस्य। नाभिः॥८९॥
Translation -
The waves of sweet water spring forth from the ocean; by the solar rays, the water is carried to celestial region. That, which is the secret name of mystic butter, is the tongue of Nature and the navel of ambrosia. (1)
Notes -
Madhumān ūrmiḥ,रसवान् कल्लोल:, a wave of sweetness (of joy or bliss). Ut ärat, rose up; sprang up. Amsunā,प्राणेन , with the life or the vital breath. Also, fe, with the beams of rays. Amṛtatvam ānat, अमृतं भावं प्राप्नोति, turns it into amṛta, the nectar. Amṛtasya nābhiḥ, ghee is the navel of immortality. Those who consume ghee properly, live long. But,घृतं means जलं also. Water is also a source of life if used judiciously. Jihvā devānām, देवानां दिव्यगुणसम्पन्नानां जनानां जिह्वायां वर्तमान:, which goes to the tongues of the godly persons.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal