अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 16
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - त्रिष्टुप्
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
यतः॒ सूर्य॑ उ॒देत्यस्तं॒ यत्र॑ च॒ गच्छ॑ति। तदे॒व म॑न्ये॒ऽहं ज्ये॒ष्ठं तदु॒ नात्ये॑ति॒ किं च॒न ॥
स्वर सहित पद पाठयत॑: । सूर्य॑: । उ॒त्ऽएति॑ । अस्त॑म् । यत्र॑ । च॒ । गच्छ॑ति । तत् । ए॒व । म॒न्ये॒ । अ॒हम् । ज्ये॒ष्ठम् । तत् । ऊं॒ इति॑ । न । अति॑ । ए॒ति॒ । किम् । च॒न ॥८.१६॥
स्वर रहित मन्त्र
यतः सूर्य उदेत्यस्तं यत्र च गच्छति। तदेव मन्येऽहं ज्येष्ठं तदु नात्येति किं चन ॥
स्वर रहित पद पाठयत: । सूर्य: । उत्ऽएति । अस्तम् । यत्र । च । गच्छति । तत् । एव । मन्ये । अहम् । ज्येष्ठम् । तत् । ऊं इति । न । अति । एति । किम् । चन ॥८.१६॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 16
भाषार्थ -
(यतः) जहां से (सूर्यः) सूर्य (उदेति) उदित होता है (च) और (यत्र) जिसमें (अस्तम्, गच्छति) अस्त होता है (तद् एव) उसे ही (अहम्) मैं (ज्येष्ठम्) सर्वज्येष्ठ (मन्ये) मानता हूं, (तद् उ) उसे (किं चन) कोई पदार्थ (न अत्येति) ज्येष्ठता में अतिक्रान्त नहीं करता, अर्थात् ज्येष्ठता में उससे बढ़कर कोई पदार्थ नहीं।