अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 20
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - अनुष्टुप्
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
यो वै ते वि॒द्याद॒रणी॒ याभ्यां॑ निर्म॒थ्यते॒ वसु॑। स वि॒द्वाञ्ज्ये॒ष्ठं म॑न्येत॒ स वि॑द्या॒द्ब्राह्म॑णं म॒हत् ॥
स्वर सहित पद पाठय: । वै । ते इति॑ । वि॒द्यात् । अ॒रणी॒ इति॑ । याभ्या॑म् । नि॒:ऽम॒थ्यते॑ । वसु॑ । स: । वि॒द्वान् । ज्ये॒ष्ठम् । म॒न्ये॒त॒ । स: । वि॒द्या॒त् । ब्राह्म॑णम् । म॒हत् ॥८.२०॥
स्वर रहित मन्त्र
यो वै ते विद्यादरणी याभ्यां निर्मथ्यते वसु। स विद्वाञ्ज्येष्ठं मन्येत स विद्याद्ब्राह्मणं महत् ॥
स्वर रहित पद पाठय: । वै । ते इति । विद्यात् । अरणी इति । याभ्याम् । नि:ऽमथ्यते । वसु । स: । विद्वान् । ज्येष्ठम् । मन्येत । स: । विद्यात् । ब्राह्मणम् । महत् ॥८.२०॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 20
भाषार्थ -
(यः) जो (वै) वास्तव में (ते अरणी) उन दो अरणियों को (वेद) जानता है (याभ्याम्) जिन दो द्वारा (वसु) इनमें बसा हुआ [स्कम्भ-परमेश्वर] (निर्मथ्यते) अग्नि की तरह मथ कर निकाला जाता है, प्रकट किया जाता है, (स विद्वान्) वह विद्वान् अर्थात् मथनविधि को जानने वाला व्यक्ति (ज्येष्ठम्) ज्येष्ठ ब्रह्म को (मन्येत) जान सकता है, (सः) वह (महत्) महान् (ब्राह्मणम्) ब्रह्म को (विद्यात्) जान सकता है।
टिप्पणी -
[ब्राह्मणम् = ब्रह्म + अण् (स्वार्थ) अथवा वेदप्रतिपादित स्कम्भ-परमेश्वर। दो अरणि-काष्ठों में परस्पर मथन द्वारा यज्ञिय अग्नि को प्रकट किया जाता है। अध्यात्म ब्रह्माग्नि को मथ निकालने के सम्बन्ध में कहा है कि— स्वदेहमरणिं कृत्वा प्रणवं चोत्तरारणिम्।ध्याननिर्मथनाभ्यासाद् देवं पश्येन्निगूवढत्।। (श्वेताश्व० उपनिषद् अध्याय १, खण्ड १४)। निज देह को अरणि काष्ठ करके, और प्रणव अर्थात् ओ३म् को उत्तरारणि कर के, ध्यानरूपी निर्मथन के अभ्यास से, निगूढ़ अर्थात् छिपी अग्नि की तरह, परमेश्वर देव का दर्शन करे]