अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 6
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - अनुष्टुप्
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
आ॒विः सन्निहि॑तं॒ गुहा॒ जर॒न्नाम॑ म॒हत्प॒दम्। तत्रे॒दं सर्व॒मार्पि॑त॒मेज॑त्प्रा॒णत्प्रति॑ष्ठितम् ॥
स्वर सहित पद पाठआ॒वि: । सत् । निऽहि॑तम् । गुहा॑ । जर॑त् । नाम॑ । म॒हत् । प॒दम् । तत्र॑ । इ॒दम् । सर्व॑म् । आर्पि॑तम् । एज॑त् । प्रा॒णत् । प्रति॑ऽस्थितम् ॥८.६॥
स्वर रहित मन्त्र
आविः सन्निहितं गुहा जरन्नाम महत्पदम्। तत्रेदं सर्वमार्पितमेजत्प्राणत्प्रतिष्ठितम् ॥
स्वर रहित पद पाठआवि: । सत् । निऽहितम् । गुहा । जरत् । नाम । महत् । पदम् । तत्र । इदम् । सर्वम् । आर्पितम् । एजत् । प्राणत् । प्रतिऽस्थितम् ॥८.६॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 6
भाषार्थ -
(सत्) सत् परमेश्वर (जरत्) पुराण (नाम) नामी (महत्) महान् (पदम्) तथा प्रापणीय है, वह (गुहा) हृदयगुहा में (निहितम्) स्थित हुआ (आविः) प्रकट होता है। (तत्र) उस में (इदम् सर्वम्) यह सब (एजत् प्राणत्) गति करता हुआ और प्राणधारी जगत् (आर्पितम्) समर्पित हुआ (प्रतिष्ठितम्) स्थित है।
टिप्पणी -
[सत् = परमेश्वर सत् चित् आनन्द स्वरूप है। जरत् = सब पुराण है, पुराकाल का है, अनादि है। एजत्= गति करता हुआ जड़ जगत्]।