Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 28
    सूक्त - कुत्सः देवता - आत्मा छन्दः - त्रिष्टुप् सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त

    उ॒तैषां॑ पि॒तोत वा॑ पु॒त्र ए॑षामु॒तैषां॑ ज्ये॒ष्ठ उ॒त वा॑ कनि॒ष्ठः। एको॑ ह दे॒वो मन॑सि॒ प्रवि॑ष्टः प्रथ॒मो जा॒तः स उ॒ गर्भे॑ अ॒न्तः ॥

    स्वर सहित पद पाठ

    उ॒त । ए॒षा॒म् । पि॒ता । उ॒त । वा॒ । पु॒त्र: । ए॒षा॒म् । उ॒त । ए॒षा॒म् । ज्ये॒ष्ठ: । उ॒त । वा॒ । क॒नि॒ष्ठ: । एक॑: । ह॒ । दे॒व: । मन॑सि । प्रऽवि॑ष्ट: । प्र॒थ॒म: । जा॒त: । स: । ऊं॒ इति॑ । गर्भे॑ । अ॒न्त: ॥८.२८॥


    स्वर रहित मन्त्र

    उतैषां पितोत वा पुत्र एषामुतैषां ज्येष्ठ उत वा कनिष्ठः। एको ह देवो मनसि प्रविष्टः प्रथमो जातः स उ गर्भे अन्तः ॥

    स्वर रहित पद पाठ

    उत । एषाम् । पिता । उत । वा । पुत्र: । एषाम् । उत । एषाम् । ज्येष्ठ: । उत । वा । कनिष्ठ: । एक: । ह । देव: । मनसि । प्रऽविष्ट: । प्रथम: । जात: । स: । ऊं इति । गर्भे । अन्त: ॥८.२८॥

    अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 28

    भाषार्थ -
    (उत) तथा (एषाम्) इन को (पिता) पिता (उत वा) तथा (एषाम्) इनका (पुत्रः) पुत्र (उत) तथा (एषाम्) इनमें (ज्येष्ठः) बड़ा (उत वा) तथा (कनिष्ठः) छोटा होता रहता है। (एकः देवः ह) एक ही देव [जीवात्मा] (मनसि) मन में (प्रविष्टः) प्रविष्ट हुआ (प्रथमः जातः) पहिले पैदा होता है, (सः उ) वह ही [मरकर, शरीर त्याग कर पुनः] (गर्भे अन्तः) गर्भ के भीतर आता है।

    इस भाष्य को एडिट करें
    Top