अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 43
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - अनुष्टुप्
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
पु॒ण्डरी॑कं॒ नव॑द्वारं त्रि॒भिर्गु॒णेभि॒रावृ॑तम्। तस्मि॒न्यद्य॒क्षमा॑त्म॒न्वत्तद्वै ब्र॑ह्म॒विदो॑ विदुः ॥
स्वर सहित पद पाठपु॒ण्डरी॑कम् । नव॑ऽद्वारम् । त्रि॒ऽभि: । गु॒णेभि॑: । आऽवृ॑तम् । तस्मि॑न् । यत् । य॒क्षम् । आ॒त्म॒न्ऽवत् । तत् । वै । ब्र॒ह्म॒ऽविद॑: । वि॒दु: ॥८.४३॥
स्वर रहित मन्त्र
पुण्डरीकं नवद्वारं त्रिभिर्गुणेभिरावृतम्। तस्मिन्यद्यक्षमात्मन्वत्तद्वै ब्रह्मविदो विदुः ॥
स्वर रहित पद पाठपुण्डरीकम् । नवऽद्वारम् । त्रिऽभि: । गुणेभि: । आऽवृतम् । तस्मिन् । यत् । यक्षम् । आत्मन्ऽवत् । तत् । वै । ब्रह्मऽविद: । विदु: ॥८.४३॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 43
भाषार्थ -
(नवद्वारम्) नौं द्वारों वाले शरीर में स्थित (पुण्डरीकम्) हृदय- कमल (त्रिभिः गुणेभिः) ३ गुणों द्वारा (आवृतम्) ढका हुआ है। (तस्मिन्) उस [हृदय-कमल] में (यद्) जो (यक्षम्) पूजनीय है, (आन्मन्वत्) जो कि जीवात्म-रूप सखा वाला है (तत्) उसे (वै) निश्चय से (ब्रह्मविदः) ब्रह्मज्ञानी (विदुः) जानते हैं।
टिप्पणी -
[नव द्वारम् = २ आंखों के, २ नासिका के, २ कानों के, १ मुख का, १ लिङ्ग का, १ गुदा का = ९ द्वार। त्रिभिः गुणेभिः = तीन गुण सत्त्व, रजस् तमस्। परन्तु पुण्डरीक होता है श्वेत कमल। यथा “A lotus flower, especially a white lotus (आप्टे)। हृदय तीन गुणों द्वारा निर्मित है। परन्तु हृदयनिष्ठ ब्रह्म के साक्षात् के लिये हृदय में सत्त्वगुण प्रधानरूपेण चाहिये। सत्त्वगुण शुक्ल अर्थात् श्वेत होता है। यथा प्रकृति के सम्बन्ध में कहा है कि "अजामेकां लोहितशुक्लकृष्णाम्" (श्वेताश्व० ४।५)। रजस् है लोहित, सत्त्व है शुक्ल तमस् है कृष्ण। यक्षम् = "यक्ष पूजायाम्" (चुरादिः)। आत्मन्यत् = जीवात्मा वाला, जीवात्मा का सखा परमेश्वर]।