Loading...
अथर्ववेद > काण्ड 5 > सूक्त 17

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 17/ मन्त्र 3
    सूक्त - मयोभूः देवता - ब्रह्मजाया छन्दः - त्रिष्टुप् सूक्तम् - ब्रह्मजाया सूक्त

    हस्ते॑नै॒व ग्रा॒ह्य॑ आ॒धिर॑स्या ब्रह्मजा॒येति॒ चेदवो॑चत्। न दू॒ताय॑ प्र॒हेया॑ तस्थ ए॒षा तथा॑ रा॒ष्ट्रं गु॑पि॒तं क्ष॒त्रिय॑स्य ॥

    स्वर सहित पद पाठ

    हस्ते॑न । ए॒व । ग्रा॒ह्य᳡: । आ॒ऽधि: । अ॒स्या॒: । ब्र॒ह्म॒ऽजा॒या । इति॑ । च॒ । इत् । अवो॑चत् । न । दू॒ताय॑ । प्र॒ऽहेया॑ । त॒स्थे॒ । ए॒षा । तथा॑ । रा॒ष्ट्रम् । गु॒पि॒तम् । क्ष॒त्रिय॑स्य ॥१७.३॥


    स्वर रहित मन्त्र

    हस्तेनैव ग्राह्य आधिरस्या ब्रह्मजायेति चेदवोचत्। न दूताय प्रहेया तस्थ एषा तथा राष्ट्रं गुपितं क्षत्रियस्य ॥

    स्वर रहित पद पाठ

    हस्तेन । एव । ग्राह्य: । आऽधि: । अस्या: । ब्रह्मऽजाया । इति । च । इत् । अवोचत् । न । दूताय । प्रऽहेया । तस्थे । एषा । तथा । राष्ट्रम् । गुपितम् । क्षत्रियस्य ॥१७.३॥

    अथर्ववेद - काण्ड » 5; सूक्त » 17; मन्त्र » 3

    भाषार्थ -
    (हस्तेन एव) पाणिग्रहण विधि द्वारा ही ( अस्याः) इस व्रह्मजाया की (आधिः) मन-की-चिन्ता ( ग्राह्या) निगृहीत करनी चाहिए, समाप्त करनी चाहिए,-"यह ब्राह्मण की जाया है"- (इति) यह ( इत् च ) ही (अवोचत्) मयोभू१ ने कहा, निर्णय दिया। (एषा ) यह ब्रह्मजाया ( दूताय प्रहेया) दौत्यकर्म के लिए प्रेरणीया होने की योग्यता के लिए ( न तस्थे) स्थित नहीं है। (तथा) इस प्रकार ( क्षत्रियस्य ) क्षत्रिय राजा का ( राष्ट्रम्) राष्ट्र (गुपितम्) सुरक्षित होता है।

    इस भाष्य को एडिट करें
    Top