Loading...
अथर्ववेद > काण्ड 5 > सूक्त 17

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 17/ मन्त्र 8
    सूक्त - मयोभूः देवता - ब्रह्मजाया छन्दः - अनुष्टुप् सूक्तम् - ब्रह्मजाया सूक्त

    उ॒त यत्पत॑यो॒ दश॑ स्त्रि॒याः पूर्वे॒ अब्रा॑ह्मणाः। ब्र॒ह्मा चे॒द्धस्त॒मग्र॑ही॒त्स ए॒व पति॑रेक॒धा ॥

    स्वर सहित पद पाठ

    उ॒त । यत् । पत॑य: । दश॑ । स्त्रि॒या: । पूर्वे॑ । अब्रा॑ह्मणा: । ब्र॒ह्मा । च॒ । इत् । हस्त॑म् । अग्र॑हीत् । स: । ए॒व । पति॑: । ए॒क॒ऽधा॥१७.८॥


    स्वर रहित मन्त्र

    उत यत्पतयो दश स्त्रियाः पूर्वे अब्राह्मणाः। ब्रह्मा चेद्धस्तमग्रहीत्स एव पतिरेकधा ॥

    स्वर रहित पद पाठ

    उत । यत् । पतय: । दश । स्त्रिया: । पूर्वे । अब्राह्मणा: । ब्रह्मा । च । इत् । हस्तम् । अग्रहीत् । स: । एव । पति: । एकऽधा॥१७.८॥

    अथर्ववेद - काण्ड » 5; सूक्त » 17; मन्त्र » 8

    भाषार्थ -
    (उत) तथा (स्त्रियाः) ब्रह्मजाया के, (पूर्व) पहिले के (अब्राह्मणाः) अब्रह्मज्ञ और अवेदज्ञ (यत्) जो (दश पतयः) दस पति अर्थात् रक्षक भी हों परन्तु (चेत्) यदि (ब्रह्मा) ब्रह्मज्ञ और वेदज्ञ व्यक्ति ( हस्तम्, अग्रहीत् ) पाणिग्रहण कर लेता है तो (सः एव) वह ही, (एकधा ) एक प्रकार का (पतिः) विवाहित पति होता है।

    इस भाष्य को एडिट करें
    Top